Comments
Loading Comment Form...
Loading Comment Form...
“Pārāyanamanugāyissaṃ, (iccāyasmā piṅgiyo)
Yathāddakkhi tathākkhāsi;
Vimalo bhūrimedhaso,
Nikkāmo nibbano nāgo;
_Kissa hetu musā bhaṇe. _
Pahīnamalamohassa,
mānamakkhappahāyino;
Handāhaṃ kittayissāmi,
_giraṃ vaṇṇūpasañhitaṃ. _
Tamonudo buddho samantacakkhu,
Lokantagū sabbabhavātivatto;
Anāsavo sabbadukkhappahīno,
_Saccavhayo brahme upāsito me. _
Dijo yathā kubbanakaṃ pahāya,
Bahupphalaṃ kānanamāvaseyya;
Evampahaṃ appadasse pahāya,
_Mahodadhiṃ haṃsoriva ajjhapatto. _
Ye me pubbe viyākaṃsu,
Huraṃ gotamasāsanā;
Iccāsi iti bhavissati,
Sabbaṃ taṃ itihītihaṃ;
_Sabbaṃ taṃ takkavaḍḍhanaṃ. _
Eko tamanudāsino,
jutimā so pabhaṅkaro;
Gotamo bhūripaññāṇo,
_gotamo bhūrimedhaso. _
Yo me dhammamadesesi,
Sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ,
_Yassa natthi upamā kvaci”. _
“Kiṃ nu tamhā vippavasasi,
muhuttamapi piṅgiya;
Gotamā bhūripaññāṇā,
_gotamā bhūrimedhasā. _
Yo te dhammamadesesi,
Sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ,
_Yassa natthi upamā kvaci”. _
“Nāhaṃ tamhā vippavasāmi,
Muhuttamapi brāhmaṇa;
Gotamā bhūripaññāṇā,
_Gotamā bhūrimedhasā. _
Yo me dhammamadesesi,
Sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ,
_Yassa natthi upamā kvaci. _
Passāmi naṃ manasā cakkhunāva,
Rattindivaṃ brāhmaṇa appamatto;
Namassamāno vivasemi rattiṃ,
_Teneva maññāmi avippavāsaṃ. _
Saddhā ca pīti ca mano sati ca,
Nāpentime gotamasāsanamhā;
Yaṃ yaṃ disaṃ vajati bhūripañño,
_Sa tena teneva natohamasmi. _
Jiṇṇassa me dubbalathāmakassa,
Teneva kāyo na paleti tattha;
Saṃkappayantāya vajāmi niccaṃ,
_Mano hi me brāhmaṇa tena yutto. _
Paṅke sayāno pariphandamāno,
Dīpā dīpaṃ upaplaviṃ;
Athaddasāsiṃ sambuddhaṃ,
_Oghatiṇṇamanāsavaṃ”. _
“Yathā ahū vakkali muttasaddho,
Bhadrāvudho āḷavigotamo ca;
Evamevaṃ tvampi pamuñcassu saddhaṃ,
Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ”. ()
“Esa bhiyyo pasīdāmi,
Sutvāna munino vaco;
Vivaṭṭacchado sambuddho,
_Akhilo paṭibhānavā. _
Adhideve abhiññāya,
Sabbaṃ vedi varovaraṃ;
Pañhānantakaro satthā,
_Kaṅkhīnaṃ paṭijānataṃ. _
Asaṃhīraṃ asaṃkuppaṃ,
Yassa natthi upamā kvaci;
Addhā gamissāmi na mettha kaṅkhā,
_Evaṃ maṃ dhārehi adhimuttacittan”ti. _
Pārāyanavaggo pañcamo.
Suttuddānaṃ
Urago dhaniyopi ca,
Khaggavisāṇo kasi ca;
Cundo bhavo punadeva,
Vasalo ca karaṇīyañca;
Hemavato atha yakkho,
Vijayasuttaṃ munisuttavaranti.
Paṭhamakaṭṭhavaro varavaggo,
Dvādasasuttadharo suvibhatto;
Desito cakkhumatā vimalena,
Suyyati vaggavaro uragoti.
Ratanāmagandho hirimaṅgalanāmo,
Sucilomakapilo ca brāhmaṇadhammo;
Nāvā kiṃsīlauṭṭhahano ca,
Rāhulo ca punapi vaṅgīso.
Sammāparibbājanīyopi cettha,
Dhammikasuttavaro suvibhatto;
Cuddasasuttadharo dutiyamhi,
Cūḷakavaggavaroti tamāhu.
Pabbajjapadhānasubhāsitanāmo,
Pūraḷāso punadeva māgho ca;
Sabhiyaṃ keṇiyameva sallanāmo,
Vāseṭṭhavaro kālikopi ca.
Nālakasuttavaro suvibhatto,
Taṃ anupassī tathā punadeva;
Dvādasasuttadharo tatiyamhi,
Suyyati vaggavaro mahānāmo.
Kāmaguhaṭṭhakaduṭṭhakanāmā,
Suddhavaro paramaṭṭhakanāmo;
Jarā mettiyavaro suvibhatto,
Pasūramāgaṇḍiyā purābhedo.
Kalahavivādo ubho viyuhā ca,
Tuvaṭakaattadaṇḍasāriputtā;
Soḷasasuttadharo catutthamhi,
Aṭṭhakavaggavaroti tamāhu.
Magadhe janapade ramaṇīye,
Desavare katapuññanivese;
Pāsāṇakacetiyavare suvibhatte,
Vasi bhagavā gaṇaseṭṭho.
Ubhayavāsamāgatiyamhi,
Dvādasayojaniyā parisāya;
Soḷasabrāhmaṇānaṃ kira puṭṭho,
Pucchāya soḷasapañhakammiyā;
Nippakāsayi dhammamadāsi.
Atthapakāsakabyañjanapuṇṇaṃ,
Dhammamadesesi parakhemajaniyaṃ;
Lokahitāya jino dvipadaggo,
Suttavaraṃ bahudhammavicitraṃ;
Sabbakilesapamocanahetuṃ,
Desayi suttavaraṃ dvipadaggo.
Byañjanamatthapadaṃ samayuttaṃ,
Akkharasaññitaopamagāḷhaṃ;
Lokavicāraṇañāṇapabhaggaṃ,
Desayi suttavaraṃ dvipadaggo.
Rāgamale amalaṃ vimalaggaṃ,
Dosamale amalaṃ vimalaggaṃ;
Mohamale amalaṃ vimalaggaṃ,
Lokavicāraṇañāṇapabhaggaṃ;
Desayi suttavaraṃ dvipadaggo.
Klesamale amalaṃ vimalaggaṃ,
Duccaritamale amalaṃ vimalaggaṃ;
Lokavicāraṇañāṇapabhaggaṃ,
Desayi suttavaraṃ dvipadaggo.
Āsavabandhanayogākilesaṃ,
Nīvaraṇāni ca tīṇi malāni;
Tassa kilesapamocanahetuṃ,
Desayi suttavaraṃ dvipadaggo.
Nimmalasabbakilesapanūdaṃ,
Rāgavirāgamanejamasokaṃ;
Santapaṇītasududdasadhammaṃ,
Desayi suttavaraṃ dvipadaggo.
Rāgañca dosakamabhañjitasantaṃ,
Yonicatuggatipañcaviññāṇaṃ;
Taṇhāratacchadanatāṇalatāpamokkhaṃ,
Desayi suttavaraṃ dvipadaggo.
Gambhīraduddasasaṇhanipuṇaṃ,
Paṇḍitavedaniyaṃ nipuṇatthaṃ;
Lokavicāraṇañāṇapabhaggaṃ,
Desayi suttavaraṃ dvipadaggo.
Navaṅgakusumamālagīveyyaṃ,
Indriyajhānavimokkhavibhattaṃ;
Aṭṭhaṅgamaggadharaṃ varayānaṃ,
Desayi suttavaraṃ dvipadaggo.
Somupamaṃ vimalaṃ parisuddhaṃ,
Aṇṇavamūpamaratanasucittaṃ;
Pupphasamaṃ ravimūpamatejaṃ,
Desayi suttavaraṃ dvipadaggo.
Khemasivaṃ sukhasītalasantaṃ,
Maccutatāṇaparaṃ paramatthaṃ;
Tassa sunibbutadassanahetuṃ,
Desayi suttavaraṃ dvipadaggoti.
Suttanipātapāḷi samattā.