Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No cetaṃ, bhikkhave, abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. Yasmā ca kho, bhikkhave, atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Jātaṃ bhūtaṃ samuppannaṃ,
kataṃ saṅkhatamaddhuvaṃ;
Jarāmaraṇasaṅghāṭaṃ,
roganīḷaṃ pabhaṅguraṃ.
Āhāranettippabhavaṃ,
nālaṃ tadabhinandituṃ;
Tassa nissaraṇaṃ santaṃ,
atakkāvacaraṃ dhuvaṃ.
Ajātaṃ asamuppannaṃ,
asokaṃ virajaṃ padaṃ;
Nirodho dukkhadhammānaṃ,
saṅkhārūpasamo sukho”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Chaṭṭhaṃ.