2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Thero āha—
“loṇaṃ, mahārāja, cakkhuviññeyyan”ti.
“Āma, bhante, cakkhuviññeyyan”ti.
“Suṭṭhu kho, mahārāja, jānāhī”ti.
“Kiṃ pana, bhante, jivhāviññeyyan”ti?
“Āma, mahārāja, jivhāviññeyyan”ti.
“Kiṃ pana, bhante, sabbaṃ loṇaṃ jivhāya vijānātī”ti?
“Āma, mahārāja, sabbaṃ loṇaṃ jivhāya vijānāti”.
“Yadi, bhante, sabbaṃ loṇaṃ jivhāya vijānāti, kissa pana taṃ sakaṭehi balībaddā āharanti, nanu loṇameva āharitabban”ti?
“Na sakkā, mahārāja, loṇameva āharituṃ ekatobhāvagatā ete dhammā gocaranānattagatā loṇaṃ garubhāvo cāti. Sakkā pana, mahārāja, loṇaṃ tulāya tulayitun”ti?
“Āma, bhante, sakkā”ti.
“Na sakkā, mahārāja, loṇaṃ tulāya tulayituṃ, garubhāvo tulāya tuliyatī”ti.
“Kallosi, bhante nāgasenā”ti.
Nāgasenapañho dutiyo.