2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Nisajja pāsādavare,
vipassiṃ addasaṃ jinaṃ;
Kakudhaṃ vilasantaṃva,
sabbaññuṃ tamanāsakaṃ.
Pāsādassāvidūre ca,
gacchati lokanāyako;
Pabhā niddhāvate tassa,
yathā ca sataraṃsino.
Gandhodakañca paggayha,
buddhaseṭṭhaṃ samokiriṃ;
Tena cittappasādena,
tattha kālaṅkato ahaṃ.
Ekanavutito kappe,
yaṃ gandhodakamākiriṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Ekattiṃse ito kappe,
sugandho nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.
Gandhodakiyattherassāpadānaṃ catutthaṃ.