Comments
Loading Comment Form...
Loading Comment Form...
Sabbesu bhūtesu nidhāya daṇḍaṃ,
Aviheṭhayaṃ aññatarampi tesaṃ;
Na puttamiccheyya kuto sahāyaṃ,
_Eko care khaggavisāṇakappo. _
Sabbesu bhūtesu nidhāya daṇḍanti. Sabbesūti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ— sabbesūti. Bhūtesūti bhūtā vuccanti tasā ca thāvarā ca. Tasāti yesaṃ tasitataṇhā appahīnā, yesañca bhayabheravā appahīnā. Kiṃkāraṇā vuccanti tasā? Te tasanti uttasanti paritasanti bhāyanti santāsaṃ āpajjanti, taṃkāraṇā vuccanti tasā. Thāvarāti yesaṃ tasitataṇhā pahīnā, yesañca bhayabheravā pahīnā. Kiṃkāraṇā vuccanti thāvarā? Te na tasanti na uttasanti na paritasanti na bhāyanti na santāsaṃ āpajjanti, taṃkāraṇā vuccanti thāvarā. Daṇḍanti tayo daṇḍā— kāyadaṇḍo vacīdaṇḍo manodaṇḍo. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Sabbesu bhūtesu nidhāya daṇḍanti sabbesu bhūtesu daṇḍaṃ nidhāya nidahitvā. Oropayitvā samoropayitvā nikkhipitvā paṭippassambhitvāti sabbesu bhūtesu nidhāya daṇḍaṃ.
Aviheṭhayaṃ aññatarampi tesanti ekamekampi sattaṃ pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayanto, sabbepi satte pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayantoti— aviheṭhayaṃ aññatarampi tesaṃ.
Na puttamiccheyya kuto sahāyanti. Nāti paṭikkhepo; puttāti cattāro puttā— atrajo putto, khettajo putto, dinnako putto, antevāsiko putto. Sahāyanti sahāyā vuccanti yehi saha āgamanaṃ phāsu, gamanaṃ phāsu, gamanāgamanaṃ phāsu, ṭhānaṃ phāsu, nisajjanaṃ phāsu, sayanaṃ phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, ullapanaṃ phāsu, samullapanaṃ phāsu. Na puttamiccheyya kuto sahāyanti puttampi na iccheyya na sādiyeyya na patthayeyya na pihayeyya nābhijappeyya, kuto mittaṃ vā sandiṭṭhaṃ vā sambhattaṃ vā sahāyaṃ vā iccheyya sādiyeyya patthayeyya pihayeyya abhijappeyyāti— na puttamiccheyya kuto sahāyaṃ.
Eko care khaggavisāṇakappoti. Ekoti so paccekasambuddho pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko.
Kathaṃ so paccekasambuddho pabbajjāsaṅkhātena eko? So paccekasambuddho sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vatteti pāleti yapeti yāpetīti— evaṃ so paccekasambuddho pabbajjāsaṅkhātena eko.
Kathaṃ so paccekasambuddho adutiyaṭṭhena eko? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko abhikkamati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati viharati iriyati vatteti pāleti yapeti yāpetīti— evaṃ so paccekasambuddho adutiyaṭṭhena eko.
Kathaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko? So evaṃ eko adutiyo appamatto ātāpī pahitatto viharanto mahāpadhānaṃ padahanto māraṃ sasenakaṃ namuciṃ kaṇhaṃ pamattabandhuṃ vidhametvā ca taṇhājāliniṃ visaritaṃ visattikaṃ pajahi vinodesi byantīakāsi anabhāvaṃgamesi.
“Taṇhādutiyo puriso,
dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ,
saṃsāraṃ nātivattati.
Etamādīnavaṃ ñatvā,
Taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno,
Sato bhikkhu paribbaje”ti.
Evaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko.
Kathaṃ so paccekasambuddho ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko. Evaṃ so paccekasambuddho ekantavītarāgoti eko.
Kathaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.
“Ekāyanaṃ jātikhayantadassī,
Maggaṃ pajānāti hitānukampī;
Etena maggena tariṃsu pubbe,
Tarissanti ye ca taranti oghan”ti.
Evaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko.
Kathaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko? Bodhi vuccati catūsu maggesu ñāṇaṃ. Paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. So paccekasambuddho maggapaccekasambuddho ñāṇapaccekasambuddho “sabbe saṅkhārā aniccā”ti bujjhi, “sabbe saṅkhārā dukkhā”ti bujjhi, “sabbe dhammā anattā”ti bujjhi, “avijjāpaccayā saṅkhārā”ti bujjhi, “saṅkhārapaccayā viññāṇan”ti bujjhi, “viññāṇapaccayā nāmarūpan”ti bujjhi, “nāmarūpapaccayā saḷāyatanan”ti bujjhi, “saḷāyatanapaccayā phasso”ti bujjhi, “phassapaccayā vedanā”ti bujjhi, “vedanāpaccayā taṇhā”ti bujjhi, “taṇhāpaccayā upādānan”ti bujjhi, “upādānapaccayā bhavo”ti bujjhi, “bhavapaccayā jātī”ti bujjhi, “jātipaccayā jarāmaraṇan”ti bujjhi; “avijjānirodhā saṅkhāranirodho”ti bujjhi, “saṅkhāranirodhā viññāṇanirodho”ti bujjhi, “viññāṇanirodhā nāmarūpanirodho”ti bujjhi, “nāmarūpanirodhā saḷāyatananirodho”ti bujjhi, “saḷāyatananirodhā phassanirodho”ti bujjhi, “phassanirodhā vedanānirodho”ti bujjhi, “vedanānirodhā taṇhānirodho”ti bujjhi, “taṇhānirodhā upādānanirodho”ti bujjhi, “upādānanirodhā bhavanirodho”ti bujjhi, “bhavanirodhā jātinirodho”ti bujjhi, “jātinirodhā jarāmaraṇanirodho”ti bujjhi; “idaṃ dukkhan”ti bujjhi, “ayaṃ dukkhasamudayo”ti bujjhi, “ayaṃ dukkhanirodho”ti bujjhi, “ayaṃ dukkhanirodhagāminī paṭipadā”ti bujjhi; “ime āsavā”ti bujjhi, “ayaṃ āsavasamudayo”ti bujjhi…pe… “ayaṃ āsavanirodhagāminī paṭipadā”ti bujjhi; “ime dhammā abhiññeyyā”ti bujjhi, “ime dhammā pahātabbā”ti bujjhi, “ime dhammā sacchikātabbā”ti bujjhi, “ime dhammā bhāvetabbā”ti bujjhi; channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, pañcannaṃ upādānakkhandhānaṃ samudayañca…pe… nissaraṇañca bujjhi, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti bujjhi.
Atha vā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena paccekabodhiñāṇena bujjhi anubujjhi paṭibujjhi sambujjhi adhigacchi phassesi sacchākāsīti evaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti— eko.
Careti aṭṭha cariyāyo— iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokatthacariyā. Iriyāpathacariyāti catūsu iriyāpathesu. Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu. Saticariyāti catūsu satipaṭṭhānesu. Samādhicariyāti catūsu jhānesu. Ñāṇacariyāti catūsu ariyasaccesu. Maggacariyāti catūsu ariyamaggesu. Patticariyāti catūsu sāmaññaphalesu. Lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu padesato paccekasambuddhesu padesato sāvakesu. Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ padesato paccekabuddhānaṃ padesato sāvakānaṃ. Imā aṭṭha cariyāyo. Aparāpi aṭṭha cariyāyo— adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati. Evaṃ paṭipannassa kusalā dhammā āyāpentīti— āyatanacariyāya carati. Evaṃ paṭipanno visesamadhigacchatīti— visesacariyāya carati. Imā aṭṭha cariyāyo.
Aparāpi aṭṭha cariyāyo— dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. Imā aṭṭha cariyāyo.
Khaggavisāṇakappoti yathā khaggassa nāma visāṇaṃ ekaṃ hoti adutiyaṃ, evameva so paccekasambuddho takkappo tassadiso tappaṭibhāgo. Yathā atiloṇaṃ vuccati loṇakappo, atitittakaṃ vuccati tittakappo, atimadhuraṃ vuccati madhurakappo, atiuṇhaṃ vuccati aggikappo, atisītalaṃ vuccati himakappo, mahāudakakkhandho vuccati samuddakappo, mahābhiññābalappatto sāvako vuccati satthukappoti; evameva so paccekasambuddho tattha takkappo tassadiso tappaṭibhāgo eko adutiyo muttabandhano sammā loke carati viharati iriyati vatteti pāleti yapeti yāpetīti— eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Sabbesu bhūtesu nidhāya daṇḍaṃ,
Aviheṭhayaṃ aññatarampi tesaṃ;
Na puttamiccheyya kuto sahāyaṃ,
Eko care khaggavisāṇakappo”ti.
Saṃsaggajātassa bhavanti snehā,
Snehanvayaṃ dukkhamidaṃ pahoti;
Ādīnavaṃ snehajaṃ pekkhamāno,
_Eko care khaggavisāṇakappo. _
Saṃsaggajātassa bhavanti snehāti. Saṃsaggāti dve saṃsaggā— dassanasaṃsaggo ca savanasaṃsaggo ca. Katamo dassanasaṃsaggo? Idhekacco passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ. Disvā passitvā anubyañjanaso nimittaṃ gaṇhāti— kesā vā sobhanā mukhaṃ vā sobhanaṃ akkhī vā sobhanā kaṇṇā vā sobhanā nāsā vā sobhanā oṭṭhā vā sobhanā dantā vā sobhanā mukhaṃ vā sobhanaṃ gīvā vā sobhanā thanā vā sobhanā uraṃ vā sobhanaṃ udaraṃ vā sobhanaṃ kaṭi vā sobhanā ūrū vā sobhanā jaṅghā vā sobhanā hatthā vā sobhanā pādā vā sobhanā aṅguliyo vā sobhanā nakhā vā sobhanāti. Disvā passitvā abhinandati abhivadati abhipattheti anuppādeti anubandhati rāgabandhanaṃ— ayaṃ dassanasaṃsaggo.
Katamo savanasaṃsaggo? Idhekacco suṇāti—
“asukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā”ti. Sutvā suṇitvā abhinandati abhivadati abhipattheti anuppādeti anubandhati rāgabandhanaṃ— ayaṃ savanasaṃsaggo.
Snehāti dve snehā— taṇhāsneho ca diṭṭhisneho ca. Katamo taṇhāsneho? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādikataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ— idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama. Mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāvuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, kevalampi mahāpathaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasataṃ taṇhāvicaritaṃ— ayaṃ taṇhāsneho.
Katamo diṭṭhisneho? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikādiṭṭhi. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni— ayaṃ diṭṭhisneho.
Saṃsaggajātassa bhavanti snehāti dassanasaṃsaggapaccayā ca savanasaṃsaggapaccayā ca taṇhāsneho ca diṭṭhisneho ca bhavanti sambhavanti jāyanti sañjāyanti nibbattanti abhinibbattanti pātubhavantīti— saṃsaggajātassa bhavanti snehā.
Snehanvayaṃ dukkhamidaṃ pahotīti. Snehoti dve snehā— taṇhāsneho ca diṭṭhisneho ca…pe… ayaṃ taṇhāsneho…pe… ayaṃ diṭṭhisneho. Dukkhamidaṃ pahotīti idhekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tamenaṃ gahetvā rañño dassenti—
“ayaṃ, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī”ti. Tamenaṃ rājā taṃ paribhāsati. So paribhāsapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
Ettakenapi rājā na tussati. Tamenaṃ rājā bandhāpeti— andubandhanena vā rajjubandhanena vā saṅkhalikabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā parikkhepabandhanena vā gāmabandhanena vā nigamabandhanena vā nagarabandhanena vā raṭṭhabandhanena vā janapadabandhanena vā, antamaso savacanīyampi karoti—
“na te labbhā ito pakkamitun”ti. So bandhanapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
Ettakenapi rājā na tussati. Tamenaṃ rājā tasseva dhanaṃ āharāpeti— sataṃ vā sahassaṃ vā satasahassaṃ vā. So dhanajānipaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
Ettakenapi rājā na tussati. Tamenaṃ rājā vividhā kammakāraṇā kārāpeti— kasāhipi tāḷeti, vettehipi tāḷeti, aḍḍhadaṇḍakehipi tāḷeti, hatthampi chindati, pādampi chindati, hatthapādampi chindati, kaṇṇampi chindati, nāsampi chindati, kaṇṇanāsampi chindati, bilaṅgathālikampi karoti, saṅkhamuṇḍikampi karoti, rāhumukhampi karoti, jotimālikampi karoti, hatthapajjotikampi karoti, erakavattikampi karoti, cīrakavāsikampi karoti, eṇeyyakampi karoti, baḷisamaṃsikampi karoti, kahāpaṇikampi karoti, khārāpatacchikampi karoti, palighaparivattikampi karoti, palālapīṭhakampi karoti, tattenapi telena osiñcati, sunakhehipi khādāpeti, jīvantampi sūle uttāseti, asināpi sīsaṃ chindati. So kammakāraṇapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ. Rājā imesaṃ catunnaṃ daṇḍānaṃ issaro.
So sakena kammena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tamenaṃ nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ karonti— tattaṃ ayokhilaṃ hatthe gamenti, tattaṃ ayokhilaṃ dutiye hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiye pāde gamenti, tattaṃ ayokhilaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
Tamenaṃ nirayapālā saṃvesetvā kuṭhārīhi tacchanti…pe… tamenaṃ nirayapālā uddhampādaṃ adhosiraṃ gahetvā vāsīhi tacchanti. Tamenaṃ nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi. Tamenaṃ nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. Tamenaṃ nirayapālā uddhampādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
Tamenaṃ nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo—
Catukkaṇṇo catudvāro,
vibhatto bhāgaso mito;
Ayopākārapariyanto,
ayasā paṭikujjito.
Tassa ayomayā bhūmi,
jalitā tejasā yutā;
Samantā yojanasataṃ,
pharitvā tiṭṭhati sabbadā.
Kadariyātapanā ghorā,
accimanto durāsadā;
Lomahaṃsanarūpā ca,
bhesmā paṭibhayā dukhā.
Puratthimāya ca bhittiyā,
accikkhandho samuṭṭhito;
Ḍahanto pāpakammante,
pacchimāya paṭihaññati.
Pacchimāya ca bhittiyā,
accikkhandho samuṭṭhito;
Ḍahanto pāpakammante,
purimāya paṭihaññati.
Dakkhiṇāya ca bhittiyā,
accikkhandho samuṭṭhito;
Ḍahanto pāpakammante,
uttarāya paṭihaññati.
Uttarāya ca bhittiyā,
accikkhandho samuṭṭhito;
Ḍahanto pāpakammante,
dakkhiṇāya paṭihaññati.
Heṭṭhato ca samuṭṭhāya,
accikkhandho bhayānako;
Ḍahanto pāpakammante,
chadanasmiṃ paṭihaññati.
Chadanamhā samuṭṭhāya,
accikkhandho bhayānako;
Ḍahanto pāpakammante,
bhūmiyaṃ paṭihaññati.
Ayokapālamādittaṃ,
santattaṃ jalitaṃ yathā;
Evaṃ avīcinirayo,
heṭṭhā upari passato.
Tattha sattā mahāluddā,
mahākibbisakārino;
Accantapāpakammantā,
paccanti na ca miyyare.
Jātavedasamo kāyo,
tesaṃ nirayavāsinaṃ;
Passa kammānaṃ daḷhattaṃ,
na bhasmā hoti napi masi.
Puratthimenapi dhāvanti,
tato dhāvanti pacchimaṃ;
Uttarenapi dhāvanti,
tato dhāvanti dakkhiṇaṃ.
Yaṃ yaṃ disaṃ padhāvanti,
taṃ taṃ dvāraṃ pidhīyati;
Abhinikkhamitāsā te,
sattā mokkhagavesino.
Na te tato nikkhamituṃ,
labhanti kammapaccayā;
Tesañca pāpakammantaṃ,
avipakkaṃ kataṃ bahunti.
Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
Yāni ca nerayikāni dukkhāni yāni ca tiracchānayonikāni dukkhāni yāni ca pettivisayikāni dukkhāni yāni ca mānusikāni dukkhāni, tāni kuto jātāni kuto sañjātāni kuto nibbattāni kuto abhinibbattāni kuto pātubhūtāni? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca bhavanti sambhavanti jāyanti sañjāyanti nibbattanti abhinibbattanti pātubhavantīti— snehanvayaṃ dukkhamidaṃ pahoti.
Ādīnavaṃ snehajaṃ pekkhamānoti. Snehoti dve snehā— taṇhāsneho ca diṭṭhisneho ca…pe… ayaṃ taṇhāsneho…pe… ayaṃ diṭṭhisneho. Ādīnavaṃ snehajaṃ pekkhamānoti taṇhāsneho ca diṭṭhisneho ca ādīnavaṃ snehajaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti— ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Saṃsaggajātassa bhavanti snehā,
Snehanvayaṃ dukkhamidaṃ pahoti;
Ādīnavaṃ snehajaṃ pekkhamāno,
Eko care khaggavisāṇakappo”ti.
Mitte suhajje anukampamāno,
Hāpeti atthaṃ paṭibaddhacitto;
Etaṃ bhayaṃ santhave pekkhamāno,
_Eko care khaggavisāṇakappo. _
Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacittoti. Mittāti dve mittā— agārikamitto ca anāgārikamitto ca. Katamo agārikamitto? Idhekacco duddadaṃ dadāti, duccajaṃ cajati, dukkaraṃ karoti, dukkhamaṃ khamati, guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampissa atthāya pariccattaṃ hoti, khīṇe nātimaññati— ayaṃ agārikamitto.
Katamo anāgārikamitto? Idha bhikkhu piyo ca hoti manāpo ca garu ca bhāvanīyo ca vattā ca vacanakkhamo ca gambhīrañca kathaṃ kattā, no ca aṭṭhāne niyojeti adhisīle samādapeti, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyoge samādapeti, catunnaṃ sammappadhānānaṃ…pe… catunnaṃ iddhipādānaṃ… pañcannaṃ indriyānaṃ… pañcannaṃ balānaṃ… sattannaṃ bojjhaṅgānaṃ… ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyoge samādapeti— ayaṃ anāgārikamitto.
Suhajjā vuccanti yehi saha āgamanaṃ phāsu gamanaṃ phāsu ṭhānaṃ phāsu nisajjanaṃ phāsu sayanaṃ phāsu ālapanaṃ phāsu sallapanaṃ phāsu ullapanaṃ phāsu samullapanaṃ phāsu. Mitte suhajje anukampamāno hāpeti atthanti mitte ca suhajje ca sandiṭṭhe ca sambhatte ca sahāye ca anukampamāno anupekkhamāno anugaṇhamāno attatthampi paratthampi ubhayatthampi hāpeti, diṭṭhadhammikampi atthaṃ hāpeti, samparāyikampi atthaṃ hāpeti, paramatthampi hāpeti pahāpeti parihāpeti paridhaṃseti parivajjeti antaradhāpetīti— mitte suhajje anukampamāno hāpeti atthaṃ.
Paṭibaddhacittoti dvīhi kāraṇehi paṭibaddhacitto hoti— attānaṃ vā nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti, attānaṃ vā uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti. Kathaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti? Tumhe me bahūpakārā, ahaṃ tumhe nissāya labhāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Yampi me aññe dātuṃ vā kātuṃ vā maññanti tumhe nissāya tumhe sampassantā. Yampi me porāṇaṃ mātāpettikaṃ nāmagottaṃ, tampi me antarahitaṃ. Tumhehi ahaṃ ñāyāmi— asukassa kulupako, asukāya kulupakoti. Evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti.
Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti? Ahaṃ tumhākaṃ bahūpakāro, tumhe maṃ āgamma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṃghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā; ahaṃ tumhākaṃ uddesaṃ demi, paripucchaṃ demi, uposathaṃ ācikkhāmi, navakammaṃ adhiṭṭhāmi. Atha pana tumhe maṃ ujjhitvā aññe sakkarotha garuṃ karotha mānetha pūjethāti. Evaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hotīti— mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto.
Etaṃ bhayaṃ santhave pekkhamānoti. Bhayanti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhilabhayaṃ āvaṭṭabhayaṃ susumārabhayaṃ ājīvikabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ madanabhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso. Santhaveti dve santhavā— taṇhāsanthavo ca diṭṭhisanthavo ca…pe… ayaṃ taṇhāsanthavo…pe… ayaṃ diṭṭhisanthavo. Etaṃ bhayaṃ santhave pekkhamānoti etaṃ bhayaṃ santhave pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti— etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Mitte suhajje anukampamāno,
Hāpeti atthaṃ paṭibaddhacitto;
Etaṃ bhayaṃ santhave pekkhamāno,
Eko care khaggavisāṇakappo”ti.
Vaṃso visālova yathā visatto,
Puttesu dāresu ca yā apekkhā;
Vaṃsakkaḷīrova asajjamāno,
_Eko care khaggavisāṇakappo. _
Vaṃso visālova yathā visattoti vaṃso vuccati veḷugumbo. Yathā veḷugumbasmiṃ porāṇakā vaṃsā sattā visattā āsattā laggā laggitā palibuddhā, evameva visattikā vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsīsanā āsīsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo māranivāso mārabandhanaṃ taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.
Visattikāti kenaṭṭhena visattikā? Visālāti visattikā visatāti visattikā, visaṭāti visattikā, visamāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā. Visālā vā pana taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu visatā vitthatāti— visattikāti— vaṃso visālova yathā visatto.
Puttesu dāresu ca yā apekkhāti. Puttāti cattāro puttā— atrajo putto, khettajo putto, dinnako putto, antevāsiko putto. Dārā vuccanti bhariyāyo. Apekkhā vuccanti taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlanti— puttesu dāresu ca yā apekkhā.
Vaṃsakkaḷīrova asajjamānoti vaṃso vuccati veḷugumbo. Yathā veḷugumbasmiṃ taruṇakā kaḷīrakā asattā alaggā agadhitā apalibuddhā nikkhantā nissaṭā vippamuttā evameva. Sajjāti dve sajjanā— taṇhāsajjanā ca diṭṭhisajjanā ca…pe… ayaṃ taṇhāsajjanā…pe… ayaṃ diṭṭhisajjanā. Tassa paccekasambuddhassa taṇhāsajjanā pahīnā, diṭṭhisajjanā paṭinissaṭṭhā. Taṇhāsajjanāya pahīnattā diṭṭhisajjanāya paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati sadde na sajjati gandhe na sajjati rase na sajjati phoṭṭhabbe na sajjati kule…pe… gaṇe… āvāse… lābhe… yase… pasaṃsāya… sukhe… cīvare… piṇḍapāte… senāsane… gilānapaccayabhesajjaparikkhāre… kāmadhātuyā… rūpadhātuyā… arūpadhātuyā… kāmabhave… rūpabhave… arūpabhave… saññābhave… asaññābhave… nevasaññānāsaññābhave… ekavokārabhave… catuvokārabhave… pañcavokārabhave… atīte… anāgate… paccuppanne… diṭṭhasutamutaviññātabbesu dhammesu na sajjati na gaṇhāti na bajjhati na palibajjhati na mucchati; nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti— vaṃsakkaḷīrova asajjamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Vaṃso visālova yathā visatto,
Puttesu dāresu ca yā apekkhā;
Vaṃsakkaḷīrova asajjamāno,
Eko care khaggavisāṇakappo”ti.
Migo araññamhi yathā abaddho,
Yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno,
_Eko care khaggavisāṇakappo. _
Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāyāti. Migoti dve migā— eṇimigo ca pasadamigo ca. Yathā āraññiko migo araññe pavane caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti.
Vuttañhetaṃ bhagavatā—
“seyyathāpi, bhikkhave, āraññiko migo araññe pavane caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, luddassa. Evameva kho, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.
Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.
Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.
Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.
Puna caparaṃ, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.
Puna caparaṃ, bhikkhave, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati…pe… .
Puna caparaṃ, bhikkhave, sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati…pe… .
Puna caparaṃ, bhikkhave, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati…pe… .
Puna caparaṃ, bhikkhave, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’, tiṇṇo loke visattikaṃ. So vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, pāpimato”ti— migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya.
Viññū naro seritaṃ pekkhamānoti. Viññūti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Naroti satto māṇavo poso puggalo jīvo jāgu jantu indagu manujo. Serīti dve serī— dhammopi serī puggalopi serī. Katamo dhammo serī? Cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo— ayaṃ dhammo serī. Katamo puggalo serī? Yo iminā serinā dhammena samannāgato, so vuccati puggalo serī. Viññū naro seritaṃ pekkhamānoti viññū naro seritaṃ dhammaṃ pekkhamāno, dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti— viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Migo araññamhi yathā abaddho,
Yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno,
Eko care khaggavisāṇakappo”ti.
Āmantanā hoti sahāyamajjhe,
Vāse ṭhāne gamane cārikāya;
Anabhijjhitaṃ seritaṃ pekkhamāno,
_Eko care khaggavisāṇakappo. _
Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāyāti sahāyā vuccanti yehi saha āgamanaṃ phāsu gamanaṃ phāsu gamanāgamanaṃ phāsu ṭhānaṃ phāsu nisajjanaṃ phāsu sayanaṃ phāsu ālapanaṃ phāsu sallapanaṃ phāsu ullapanaṃ phāsu samullapanaṃ phāsu. Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāyāti sahāyamajjhe vāsepi ṭhānepi gamanepi cārikāyapi attatthamantanā paratthamantanā ubhayatthamantanā diṭṭhadhammikatthamantanā samparāyikatthamantanā paramatthamantanā ti— āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya.
Anabhijjhitaṃ seritaṃ pekkhamānoti anabhijjhitaṃ etaṃ vatthu bālānaṃ asappurisānaṃ titthiyānaṃ titthayasāvakānaṃ, yadidaṃ— bhaṇḍukāsāyavatthavasanatā. Abhijjhitaṃ etaṃ vatthu paṇḍitānaṃ sappurisānaṃ buddhasāvakānaṃ paccekabuddhānaṃ, yadidaṃ— bhaṇḍukāsāyavatthavasanatā. Serīti dve serī— dhammopi serī puggalopi serī. Katamo dhammo serī? Cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggo— ayaṃ dhammo serī. Katamo puggalo serī? Yo iminā serinā dhammena samannāgato, so vuccati puggalo serī. Anabhijjhitaṃ seritaṃ pekkhamānoti seritaṃ dhammaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti— anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Āmantanā hoti sahāyamajjhe,
Vāse ṭhāne gamane cārikāya;
Anabhijjhitaṃ seritaṃ pekkhamāno,
Eko care khaggavisāṇakappo”ti.
Khiḍḍā ratī hoti sahāyamajjhe,
Puttesu ca vipulaṃ hoti pemaṃ;
Piyavippayogaṃ vijigucchamāno,
_Eko care khaggavisāṇakappo. _
Khiḍḍā ratī hoti sahāyamajjheti. Khiḍḍāti dve khiḍḍā— kāyikā ca khiḍḍā vācasikā ca khiḍḍā. Katamā kāyikā khiḍḍā? Hatthīhipi kīḷanti, assehipi kīḷanti, rathehipi kīḷanti, dhanūhipi kīḷanti, tharūhipi kīḷanti, aṭṭhapadehipi kīḷanti, dasapadehipi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti. Ayaṃ kāyikā khiḍḍā.
Katamā vācasikā khiḍḍā? Mukhabherikaṃ mukhālambaraṃ mukhaḍiṇḍimakaṃ mukhacalimakaṃ mukhakerakaṃ mukhadaddarikaṃ nāṭakaṃ lāsaṃ gītaṃ davakammaṃ. Ayaṃ vācasikā khiḍḍā.
Ratīti anukkaṇṭhitādhivacanametaṃ ratīti. Sahāyā vuccanti yehi saha āgamanaṃ phāsu gamanaṃ phāsu gamanāgamanaṃ phāsu ṭhānaṃ phāsu nisajjanaṃ phāsu sayanaṃ phāsu ālapanaṃ phāsu sallapanaṃ phāsu ullapanaṃ phāsu samullapanaṃ phāsu. Khiḍḍā ratī hoti sahāyamajjheti khiḍḍā ca rati ca sahāyamajjhe hotīti— khiḍḍā ratī hoti sahāyamajjhe.
Puttesu ca vipulaṃ hoti pemanti. Puttāti cattāro puttā— atrajo putto, khettajo putto, dinnako putto, antevāsiko putto. Puttesu ca vipulaṃ hoti pemanti puttesu ca adhimattaṃ hoti pemanti— puttesu ca vipulaṃ hoti pemaṃ.
Piyavippayogaṃ vijigucchamānoti dve piyā— sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā, ime sattā piyā.
Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, ime saṅkhārā piyā. Piyavippayogaṃ vijigucchamānoti piyānaṃ vippayogaṃ vijigucchamāno aṭṭiyamāno harāyamānoti— piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Khiḍḍā ratī hoti sahāyamajjhe,
Puttesu ca vipulaṃ hoti pemaṃ;
Piyavippayogaṃ vijigucchamāno,
Eko care khaggavisāṇakappo”ti.
Cātuddiso appaṭigho ca hoti,
Santussamāno itarītarena;
Parissayānaṃ sahitā achambhī,
_Eko care khaggavisāṇakappo. _
Cātuddiso appaṭigho ca hotīti. Cātuddisoti so paccekasambuddho mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena…pe… muditāsahagatena…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ…pe… abyāpajjena pharitvā viharati. Cātuddiso appaṭigho ca hotīti mettāya bhāvitattā ye puratthimāya disāya sattā te appaṭikūlā honti, ye dakkhiṇāya disāya sattā te appaṭikūlā honti, ye pacchimāya disāya sattā te appaṭikūlā honti, ye uttarāya disāya sattā te appaṭikūlā honti, ye puratthimāya anudisāya sattā te appaṭikūlā honti, ye dakkhiṇāya anudisāya sattā te appaṭikūlā honti, ye pacchimāya anudisāya sattā te appaṭikūlā honti, ye uttarāya anudisāya sattā te appaṭikūlā honti, ye heṭṭhimāya disāya sattā te appaṭikūlā honti, ye uparimāya disāya sattā te appaṭikūlā honti, ye disāsu vidisāsu sattā te appaṭikūlā honti; karuṇāya bhāvitattā muditāya bhāvitattā upekkhāya bhāvitattā ye puratthimāya disāya sattā te appaṭikūlā honti…pe… ye disāsu vidisāsu sattā te appaṭikūlā hontīti— cātuddiso appaṭigho ca hoti.
Santussamāno itarītarenāti so paccekasambuddho santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhito. Santuṭṭho hoti itarītarena piṇḍapātena…pe…
Santuṭṭho hoti itarītarena senāsanena…pe… santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī, na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca gilānapaccayabhesajjaparikkhārānaṃ na paritassati. Laddhā ca gilānapaccayabhesajjaparikkhāraṃ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhitoti— santussamāno itarītarena.
Parissayānaṃ sahitā achambhīti. Parissayāti dve parissayā— pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā byagghā dīpī acchā taracchā kokā mahiṃsā hatthī ahī vicchikā satapadī, corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍāho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassā iti vā. Ime vuccanti pākaṭaparissayā.
Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā. Ime vuccanti paṭicchannaparissayā.
Parissayāti kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti— parissayā.
Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyogassa satisampajaññassa catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa, catunnaṃ sammappadhānānaṃ… catunnaṃ iddhipādānaṃ… pañcannaṃ indriyānaṃ… pañcannaṃ balānaṃ… sattannaṃ bojjhaṅgānaṃ… ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa— imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti— parissayā.
Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti; evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti. Evampi tatrāsayāti— parissayā.
Vuttañhetaṃ bhagavatā—
“sāntevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā, sarasaṅkappā saṃyojanīyā, tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti. Tasmā sāntevāsiko vuccati. Tena samudācarena samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati.
Puna caparaṃ, bhikkhave, bhikkhuno sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saṃyojanīyā, tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti. Tasmā sāntevāsikoti vuccati. Tena samudācarena samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī”ti. Evampi, tatrāsayāti— parissayā.
Vuttañhetaṃ bhagavatā—
“tayome, bhikkhave, antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko, doso, bhikkhave…pe… moho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikāti.
Anatthajanano lobho,
lobho cittappakopano;
Bhayamantarato jātaṃ,
taṃ jano nāvabujjhati.
Luddho atthaṃ na jānāti,
luddho dhammaṃ na passati;
Andhatamaṃ tadā hoti,
yaṃ lobho sahate naraṃ.
Anatthajanano doso,
doso cittappakopano;
Bhayamantarato jātaṃ,
taṃ jano nāvabujjhati.
Duṭṭho atthaṃ na jānāti,
duṭṭho dhammaṃ na passati;
Andhatamaṃ tadā hoti,
yaṃ doso sahate naraṃ.
Anatthajanano moho,
moho cittappakopano;
Bhayamantarato jātaṃ,
taṃ jano nāvabujjhati.
Mūḷho atthaṃ na jānāti,
mūḷho dhammaṃ na passati;
Andhatamaṃ tadā hoti,
yaṃ moho sahate naran”ti.
Evampi, tatrāsayāti— parissayā.
Vuttañhetaṃ bhagavatā—
“tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya; doso kho, mahārāja…pe… moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya.
Lobho doso ca moho ca,
purisaṃ pāpacetasaṃ;
Hiṃsanti attasambhūtā,
tacasāraṃva samphalan”ti.
Evampi, tatrāsayāti— parissayā.
Vuttañhetaṃ bhagavatā—
“Rāgo ca doso ca itonidānā,
Aratī ratī lomahaṃso itojā;
Ito samuṭṭhāya manovitakkā,
Kumārakā dhaṅkamivossajantī”ti.
Evampi, tatrāsayāti— parissayā.
Parissayānaṃ sahitāti parissaye sahitā ārādhitā ajjhottharitā pariyāditā paṭinissatāti— parissayānaṃ sahitā.
Achambhīti so paccekasambuddho abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso viharatīti— parissayānaṃ sahitā acchambhī, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Cātuddiso appaṭigho ca hoti,
Santussamāno itarītarena;
Parissayānaṃ sahitā achambhī,
Eko care khaggavisāṇakappo”ti.
Dussaṅgahā pabbajitāpi eke,
Atho gahaṭṭhā gharamāvasantā;
Appossukko paraputtesu hutvā,
_Eko care khaggavisāṇakappo. _
Dussaṅgahā pabbajitāpi eketi pabbajitāpi idhekacce nissayepi diyyamāne uddesepi diyyamāne paripucchāyapi diyyamāne cīvarepi diyyamāne pattepi diyyamāne lohathālakepi diyyamāne dhammakaraṇepi diyyamāne parissāvanepi diyyamāne thavikepi diyyamāne upāhanepi diyyamāne kāyabandhanepi diyyamāne na suṇanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti, anassavā avacanakarā paṭilomavuttino aññeneva mukhaṃ karontīti— dussaṅgahā pabbajitāpi eke.
Atho gahaṭṭhā gharamāvasantāti gahaṭṭhāpi idhekacce hatthimhipi diyyamāne…pe… rathepi khettepi vatthumhipi hiraññepi suvaṇṇepi diyyamāne gāmepi…pe… nigamepi nagarepi… raṭṭhepi… janapadepi diyyamāne na suṇanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti, anassavā avacanakarā paṭilomavuttino aññeneva mukhaṃ karontīti— atho gahaṭṭhā gharamāvasantā.
Appossukko paraputtesu hutvāti attānaṃ ṭhapetvā sabbe imasmiṃ atthe paraputtā. Tesu paraputtesu appossukko hutvā abyāvaṭo hutvā anapekkho hutvāti— appossukko paraputtesu hutvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Dussaṅgahā pabbajitāpi eke,
Atho gahaṭṭhā gharamāvasantā;
Appossukko paraputtesu hutvā,
Eko care khaggavisāṇakappo”ti.
Oropayitvā gihibyañjanāni,
Sañchinnapatto yathā koviḷāro;
Chetvāna vīro gihibandhanāni,
_Eko care khaggavisāṇakappo. _
Oropayitvā gihibyañjanānīti gihibyañjanāni vuccanti kesā ca massū ca mālā ca gandhañca vilepanañca ābharaṇañca pilandhanañca vatthañca pārupanañca veṭhanañca ucchādanaṃ parimaddanaṃ nhāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nāḷikaṃ khaggaṃ chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vāḷabījaniṃ odātāni vatthāni dīghadasāni iti vā. Oropayitvā gihibyañjanānīti gihibyañjanāni oropayitvā samoropayitvā nikkhipitvā paṭipassambhayitvāti— oropayitvā gihibyañjanāni.
Sañchinnapatto yathā koviḷāroti yathā koviḷārassa pattāni chinnāni sañchinnāni patitāni paripatitāni, evameva tassa paccekasambuddhassa gihibyañjanāni chinnāni sañchinnāni patitānīti— sañchinnapatto yathā koviḷāro.
Chetvāna vīro gihibandhanānīti. Vīroti vīriyavāti vīro, pahūti vīro, visavīti vīro, alamattoti vīro, sūroti vīro, vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravoti vīro, vigatalomahaṃsoti vīro.
Virato idha sabbapāpakehi,
Nirayadukkhaṃ aticca vīriyavāso;
So vīriyavā padhānavā,
Dhīro tādi pavuccate tathattā.
Gihibandhanāni vuccanti puttā ca bhariyā ca dāsā ca dāsī ca ajeḷakā ca kukkuṭasūkarā ca hatthigavāssavaḷavā ca khettañca vatthu ca hiraññañca suvaṇṇañca gāmanigamarājadhāniyo ca raṭṭhañca janapado ca koso ca koṭṭhāgārañca, yaṃ kiñci rajanīyavatthu.
Chetvāna vīro gihibandhanānīti so paccekasambuddho vīro gihibandhanāni chinditvā samucchinditvā jahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti— chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Oropayitvā gihibyañjanāni,
Sañchinnapatto yathā koviḷāro;
Chetvāna vīro gihibandhanāni,
Eko care khaggavisāṇakappo”ti.
Paṭhamo vaggo.