Comments
Loading Comment Form...
Loading Comment Form...
“Candabhāgānadītīre,
ahosiṃ kinnaro tadā;
Pupphabhakkho cahaṃ āsiṃ,
pupphānivasano tathā.
Atthadassī tu bhagavā,
lokajeṭṭho narāsabho;
Vipinaggena niyyāsi,
haṃsarājāva ambare.
Namo te purisājañña,
cittaṃ te suvisodhitaṃ;
Pasannamukhavaṇṇosi,
vippasannamukhindriyo.
Orohitvāna ākāsā,
bhūripañño sumedhaso;
Saṅghāṭiṃ pattharitvāna,
pallaṅkena upāvisi.
Vilīnaṃ candanādāya,
agamāsiṃ jinantikaṃ;
Pasannacitto sumano,
buddhassa abhiropayiṃ.
Abhivādetvāna sambuddhaṃ,
lokajeṭṭhaṃ narāsabhaṃ;
Pāmojjaṃ janayitvāna,
pakkāmiṃ uttarāmukho.
Aṭṭhārase kappasate,
candanaṃ yaṃ apūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Catuddase kappasate,
ito āsiṃsu te tayo;
Rohaṇī nāma nāmena,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā candanapūjanako thero imā gāthāyo abhāsitthāti.
Candanapūjanakattherassāpadānaṃ tatiyaṃ.
Aṭṭhamabhāṇavāraṃ.