2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“bhante nāgasena, buddho anuttaro”ti?
“Āma, mahārāja, bhagavā anuttaro”ti.
“Kathaṃ, bhante nāgasena, adiṭṭhapubbaṃ jānāsi ‘buddho anuttaro’”ti?
“Taṃ kiṃ maññasi, mahārāja, yehi adiṭṭhapubbo mahāsamuddo, jāneyyuṃ te, mahārāja, mahanto kho mahāsamuddo gambhīro appameyyo duppariyogāho, yatthimā pañca mahānadiyo satataṃ samitaṃ appenti, seyyathidaṃ— gaṅgā yamunā aciravatī sarabhū mahī, neva tassa ūnattaṃ vā pūrattaṃ vā paññāyatī”ti?
“Āma, bhante, jāneyyun”ti.
“Evameva kho, mahārāja, sāvake mahante parinibbute passitvā jānāmi ‘bhagavā anuttaro’”ti.
“Kallosi, bhante nāgasenā”ti.
Buddhassa anuttarabhāvapañho dutiyo.