Comments
Loading Comment Form...
Loading Comment Form...
“Kammaṃ bahukaṃ na kāraye,
Parivajjeyya janaṃ na uyyame;
So ussukko rasānugiddho,
Atthaṃ riñcati yo sukhādhivāho.
Paṅkoti hi naṃ avedayuṃ,
Yāyaṃ vandanapūjanā kulesu;
Sukhumaṃ sallaṃ durubbahaṃ,
Sakkāro kāpurisena dujjaho.
Na parassupanidhāya,
kammaṃ maccassa pāpakaṃ;
Attanā taṃ na seveyya,
kammabandhū hi mātiyā.
Na pare vacanā coro,
na pare vacanā muni;
Attā ca naṃ yathāvedi,
devāpi naṃ tathā vidū.
Pare ca na vijānanti,
mayamettha yamāmase;
Ye ca tattha vijānanti,
tato sammanti medhagā.
Jīvate vāpi sappañño,
api vittaparikkhayo;
Paññāya ca alābhena,
vittavāpi na jīvati.
Sabbaṃ suṇāti sotena,
sabbaṃ passati cakkhunā;
Na ca diṭṭhaṃ sutaṃ dhīro,
sabbaṃ ujjhitumarahati.
Cakkhumāssa yathā andho,
sotavā badhiro yathā;
Paññavāssa yathā mūgo,
balavā dubbaloriva;
Atha atthe samuppanne,
sayetha matasāyikan”ti.
… Mahākaccāyano thero… .