Comments
Loading Comment Form...
Loading Comment Form...
“Paṇḍu kisiyāsi dubbalā,
Vaṇṇarūpaṃ natavedisaṃ pure;
Vimale akkhāhi pucchitā,
Kīdisī tuyhaṃ sarīravedanā”.
“Dhammo manujesu mātīnaṃ,
Dohaḷo nāma janinda vuccati;
Dhammāhataṃ nāgakuñjara,
Vidhurassa hadayābhipatthaye”.
“Candaṃ kho tvaṃ dohaḷāyasi,
Sūriyaṃ vā atha vāpi mālutaṃ;
Dullabhañhi vidhurassa dassanaṃ,
Ko vidhuramidha mānayissati”.
“Kiṃ nu tāta tuvaṃ pajjhāyasi,
Padumaṃ hatthagataṃva te mukhaṃ;
Kiṃ nu dummanarūposi issara,
Mā tvaṃ soci amittatāpana”.
“Mātā hi tava irandhati,
Vidhurassa hadayaṃ dhaniyati;
Dullabhañhi vidhurassa dassanaṃ,
Ko vidhuramidha mānayissati.
Tassa bhattupariyesanaṃ cara,
Yo vidhuramidha mānayissati”;
Pituno ca sā sutvāna vākyaṃ,
Rattiṃ nikkhamma avassutiṃ cari.
“Ke gandhabbe rakkhase ca nāge,
Ke kimpurise cāpi mānuse;
Ke paṇḍite sabbakāmadade,
Dīgharattaṃ bhattā me bhavissati”.
“Assāsa hessāmi te pati,
Bhattā te hessāmi anindalocane;
Paññā hi mamaṃ tathāvidhā,
Assāsa hessasi bhariyā mama”.
Avacāsi puṇṇakaṃ irandhatī,
Pubbapathānugatena cetasā;
“Ehi gacchāma pitu mamantike,
Esova te etamatthaṃ pavakkhati”.
Alaṅkatā suvasanā,
mālinī candanussadā;
Yakkhaṃ hatthe gahetvāna,
pitusantikupāgami.
“Nāgavara vaco suṇohi me,
Patirūpaṃ paṭipajja suṅkiyaṃ;
Patthemi ahaṃ irandhatiṃ,
Tāya samaṅgiṃ karohi maṃ tuvaṃ.
Sataṃ hatthī sataṃ assā,
sataṃ assatarīrathā;
Sataṃ valabhiyo puṇṇā,
nānāratnassa kevalā;
Te nāga paṭipajjassu,
dhītaraṃ dehirandhatiṃ”.
“Yāva āmantaye ñātī,
mitte ca suhadajjane;
Anāmanta kataṃ kammaṃ,
taṃ pacchā anutappati”.
Tato so varuṇo nāgo,
pavisitvā nivesanaṃ;
Bhariyaṃ āmantayitvāna,
idaṃ vacanamabravi.
“Ayaṃ so puṇṇako yakkho,
yācatī maṃ irandhatiṃ;
Bahunā vittalābhena,
tassa dema piyaṃ mamaṃ”.
“Na dhanena na vittena,
Labbhā amhaṃ irandhatī;
Sace ca kho hadayaṃ paṇḍitassa,
Dhammena laddhā idha māhareyya;
Etena vittena kumāri labbhā,
Nāññaṃ dhanaṃ uttari patthayāma”.
Tato so varuṇo nāgo,
nikkhamitvā nivesanā;
Puṇṇakāmantayitvāna,
idaṃ vacanamabravi.
“Na dhanena na vittena,
Labbhā amhaṃ irandhatī;
Sace tuvaṃ hadayaṃ paṇḍitassa,
Dhammena laddhā idha māharesi;
Etena vittena kumāri labbhā,
Nāññaṃ dhanaṃ uttari patthayāma”.
“Yaṃ paṇḍitotyeke vadanti loke,
Tameva bāloti punāhu aññe;
Akkhāhi me vippavadanti ettha,
Kaṃ paṇḍitaṃ nāga tuvaṃ vadesi”.
“Korabyarājassa dhanañcayassa,
Yadi te suto vidhuro nāma kattā;
Ānehi taṃ paṇḍitaṃ dhammaladdhā,
Irandhatī padacarā te hotu”.
Idañca sutvā varuṇassa vākyaṃ,
Uṭṭhāya yakkho paramappatīto;
Tattheva santo purisaṃ asaṃsi,
“Ānehi ājaññamidheva yuttaṃ.
Jātarūpamayā kaṇṇā,
kācamhicamayā khurā;
Jambonadassa pākassa,
suvaṇṇassa uracchado”.
Devavāhavahaṃ yānaṃ,
Assamāruyha puṇṇako;
Alaṅkato kappitakesamassu,
Pakkāmi vehāyasamantalikkhe.
So puṇṇako kāmarāgena giddho,
Irandhatiṃ nāgakaññaṃ jigīsaṃ;
Gantvāna taṃ bhūtapatiṃ yasassiṃ,
Iccabravī vessavaṇaṃ kuveraṃ.
“Bhogavatī nāma mandire,
Vāsā hiraññavatīti vuccati;
Nagare nimmite kañcanamaye,
Maṇḍalassa uragassa niṭṭhitaṃ.
Aṭṭālakā oṭṭhagīviyo,
Lohitaṅkassa masāragallino;
Pāsādettha silāmayā,
Sovaṇṇaratanehi chāditā.
Ambā tilakā ca jambuyo,
Sattapaṇṇā mucalindaketakā;
Piyaṅgu uddālakā sahā,
Uparibhaddakā sinduvārakā.
Campeyyakā nāgamallikā,
Bhaginīmālā atha mettha koliyā;
Ete dumā pariṇāmitā,
Sobhayanti uragassa mandiraṃ.
Khajjurettha silāmayā,
Sovaṇṇadhuvapupphitā bahū;
Yattha vasato papātiko,
Nāgarājā varuṇo mahiddhiko.
Tassa komārikā bhariyā,
Vimalā kañcanavelliviggahā;
Kālā taruṇāva uggatā,
Pucimandatthanī cārudassanā.
Lākhārasarattasucchavī,
Kaṇikārāva nivātapupphitā;
Tidivokacarāva accharā,
Vijjuvabbhaghanā vinissaṭā.
Sā dohaḷinī suvimhitā,
Vidhurassa hadayaṃ dhaniyati;
Taṃ tesaṃ demi issara,
Tena te denti irandhatiṃ mamaṃ”.
So puṇṇako bhūtapatiṃ yasassiṃ,
Āmantaya vessavaṇaṃ kuveraṃ;
“Tattheva santo purisaṃ asaṃsi,
Ānehi ājaññamidheva yuttaṃ”.
Jātarūpamayā kaṇṇā,
kācamhicamayā khurā;
Jambonadassa pākassa,
suvaṇṇassa uracchado.
Devavāhavahaṃ yānaṃ,
Assamāruyha puṇṇako;
Alaṅkato kappitakesamassu,
Pakkāmi vehāyasamantalikkhe.
So aggamā rājagahaṃ surammaṃ,
Aṅgassa rañño nagaraṃ durāyutaṃ;
Pahūtabhakkhaṃ bahuannapānaṃ,
Masakkasāraṃ viya vāsavassa.
Mayūrakoñcāgaṇasampaghuṭṭhaṃ,
Dijābhighuṭṭhaṃ dijasaṅghasevitaṃ;
Nānāsakuntābhirudaṃ suvaṅgaṇaṃ,
Pupphābhikiṇṇaṃ himavaṃva pabbataṃ.
So puṇṇako vepulamābhirūhi,
Siluccayaṃ kimpurisānuciṇṇaṃ;
Anvesamāno maṇiratanaṃ uḷāraṃ,
Tamaddasā pabbatakūṭamajjhe.
Disvā maṇiṃ pabhassaraṃ jātimantaṃ,
Manoharaṃ maṇiratanaṃ uḷāraṃ;
Daddallamānaṃ yasasā yasassinaṃ,
Obhāsatī vijjurivantalikkhe.
Tamaggahī veḷuriyaṃ mahagghaṃ,
Manoharaṃ nāma mahānubhāvaṃ;
Ājaññamāruyha manomavaṇṇo,
Pakkāmi vehāyasamantalikkhe.
So aggamā nagaramindapatthaṃ,
Oruyhupāgacchi sabhaṃ kurūnaṃ;
Samāgate ekasataṃ samagge,
Avhettha yakkho avikampamāno.
“Ko nīdha raññaṃ varamābhijeti,
Kamābhijeyyāma varaddhanena;
Kamanuttaraṃ ratanavaraṃ jināma,
Ko vāpi no jeti varaddhanena”.
“Kuhiṃ nu raṭṭhe tava jātibhūmi,
Na korabyasseva vaco tavedaṃ;
Abhītosi no vaṇṇanibhāya sabbe,
Akkhāhi me nāmañca bandhave ca”.
“Kaccāyano māṇavakosmi rāja,
Anūnanāmo iti mavhayanti;
Aṅgesu me ñātayo bandhavā ca,
Akkhena devasmi idhānupatto”.
“Kiṃ māṇavassa ratanāni atthi,
Ye taṃ jinanto hare akkhadhutto;
Bahūni rañño ratanāni atthi,
Te tvaṃ daliddo kathamavhayesi”.
“Manoharo nāma maṇī mamāyaṃ,
Manoharaṃ maṇiratanaṃ uḷāraṃ;
Imañca ājaññamamittatāpanaṃ,
Etaṃ me jinitvā hare akkhadhutto”.
“Eko maṇī māṇava kiṃ karissati,
Ājāniyeko pana kiṃ karissati;
Bahūni rañño maṇiratanāni atthi,
Ājāniyā vātajavā anappakā”.
Dohaḷakaṇḍaṃ nāma.