Comments
Loading Comment Form...
Loading Comment Form...
Rājā avoca vidhuraṃ,
Dhammakāmo yudhiṭṭhilo;
“Brāhmaṇe vidhura pariyesa,
Sīlavante bahussute.
Virate methunā dhammā,
Ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma,
Yattha dinnaṃ mahapphalaṃ”.
“Dullabhā brāhmaṇā deva,
sīlavanto bahussutā;
Viratā methunā dhammā,
ye te bhuñjeyyu bhojanaṃ.
Dasa khalu mahārāja,
yā tā brāhmaṇajātiyo;
Tesaṃ vibhaṅgaṃ vicayaṃ,
vitthārena suṇohi me.
Pasibbake gahetvāna,
puṇṇe mūlassa saṃvute;
Osadhikāyo ganthenti,
nhāpayanti japanti ca.
Tikicchakasamā rāja,
tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja,
_tādise nipatāmase”. _
“Apetā te ca brahmaññā, (iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa,
Sīlavante bahussute.
Virate methunā dhammā,
Ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma,
Yattha dinnaṃ mahapphalaṃ”.
“Kiṅkiṇikāyo gahetvā,
ghosenti puratopi te;
Pesanānipi gacchanti,
rathacariyāsu sikkhare.
Paricārakasamā rāja,
tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja,
_tādise nipatāmase”. _
“Apetā te ca brahmaññā, (iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa,
Sīlavante bahussute.
Virate methunā dhammā,
ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma,
yattha dinnaṃ mahapphalaṃ”.
“Kamaṇḍaluṃ gahetvāna,
vaṅkadaṇḍañca brāhmaṇā;
Paccupessanti rājāno,
gāmesu nigamesu ca;
Nādinne vuṭṭhahissāma,
gāmamhi vā vanamhi vā.
Niggāhakasamā rāja,
tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja,
_tādise nipatāmase”. _
“Apetā te ca brahmaññā, (iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa,
Sīlavante bahussute.
Virate methunā dhammā,
ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma,
yattha dinnaṃ mahapphalaṃ”.
“Parūḷhakacchanakhalomā,
paṅkadantā rajassirā;
Okiṇṇā rajareṇūhi,
yācakā vicaranti te.
Khāṇughātasamā rāja,
tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja,
_tādise nipatāmase”. _
“Apetā te ca brahmaññā, (iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa,
Sīlavante bahussute.
Virate methunā dhammā,
ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma,
yattha dinnaṃ mahapphalaṃ”.
“Harītakaṃ āmalakaṃ,
Ambaṃ jambuṃ vibhītakaṃ;
Labujaṃ dantapoṇāni,
Beluvā badarāni ca.
Rājāyatanaṃ ucchupuṭaṃ,
dhūmanettaṃ madhuañjanaṃ;
Uccāvacāni paṇiyāni,
vipaṇenti janādhipa.
Vāṇijakasamā rāja,
tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja,
_tādise nipatāmase”. _
“Apetā te ca brahmaññā, (iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa,
Sīlavante bahussute.
Virate methunā dhammā,
ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma,
yattha dinnaṃ mahapphalaṃ”.
“Kasivāṇijjaṃ kārenti,
posayanti ajeḷake;
Kumāriyo pavecchanti,
vivāhantāvahanti ca.
Samā ambaṭṭhavessehi,
tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja,
_tādise nipatāmase”. _
“Apetā te ca brahmaññā, (iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa,
Sīlavante bahussute.
Virate methunā dhammā,
ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma,
yattha dinnaṃ mahapphalaṃ”.
“Nikkhittabhikkhaṃ bhuñjanti,
gāmesveke purohitā;
Bahū te paripucchanti,
aṇḍacchedā nilañchakā.
Pasūpi tattha haññanti,
mahiṃsā sūkarā ajā;
Goghātakasamā rāja,
tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja,
_tādise nipatāmase”. _
“Apetā te ca brahmaññā, (iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa,
Sīlavante bahussute.
Virate methunā dhammā,
ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma,
yattha dinnaṃ mahapphalaṃ”.
“Asicammaṃ gahetvāna,
khaggaṃ paggayha brāhmaṇā;
Vessapathesu tiṭṭhanti,
satthaṃ abbāhayantipi.
Samā gopanisādehi,
tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja,
_tādise nipatāmase”. _
“Apetā te ca brahmaññā, (iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa,
Sīlavante bahussute.
Virate methunā dhammā,
ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma,
yattha dinnaṃ mahapphalaṃ”.
“Araññe kuṭikaṃ katvā,
kūṭāni kārayanti te;
Sasabiḷāre bādhenti,
āgodhā macchakacchapaṃ.
Te luddakasamā rāja,
tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja,
_tādise nipatāmase”. _
“Apetā te ca brahmaññā, (iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa,
Sīlavante bahussute.
Virate methunā dhammā,
ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma,
yattha dinnaṃ mahapphalaṃ”.
“Aññe dhanassa kāmā hi,
heṭṭhāmañce pasakkitā;
Rājāno upari nhāyanti,
somayāge upaṭṭhite.
Malamajjakasamā rāja,
Tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja,
_Tādise nipatāmase”. _
“Apetā te ca brahmaññā, (iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa,
Sīlavante bahussute.
Virate methunā dhammā,
ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma,
yattha dinnaṃ mahapphalaṃ”.
“Atthi kho brāhmaṇā deva,
sīlavanto bahussutā;
Viratā methunā dhammā,
ye te bhuñjeyyu bhojanaṃ.
Ekañca bhattaṃ bhuñjanti,
na ca majjaṃ pivanti te;
Akkhātā te mahārāja,
tādise nipatāmase”.
“Ete kho brāhmaṇā vidhura,
Sīlavanto bahussutā;
Ete vidhura pariyesa,
Khippañca ne nimantayā”ti.
Dasabrāhmaṇajātakaṃ dvādasamaṃ.