Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imā gāthāyo abhāsi—
“Ādittasmiṃ agārasmiṃ,
yaṃ nīharati bhājanaṃ;
Taṃ tassa hoti atthāya,
no ca yaṃ tattha ḍayhati.
Evaṃ ādittako loko,
jarāya maraṇena ca;
Nīharetheva dānena,
dinnaṃ hoti sunīhataṃ.
Dinnaṃ sukhaphalaṃ hoti,
nādinnaṃ hoti taṃ tathā;
Corā haranti rājāno,
aggi ḍahati nassati.
Atha antena jahati,
Sarīraṃ sapariggahaṃ;
Etadaññāya medhāvī,
Bhuñjetha ca dadetha ca;
Datvā ca bhutvā ca yathānubhāvaṃ,
Anindito saggamupeti ṭhānan”ti.