2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘cittakadharakummassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, cittakadharakummo udakabhayā udakaṃ parivajjetvā vicarati, tāya ca pana udakaṃ parivajjanāya āyunā na parihāyati; evameva kho, mahārāja, yoginā yogāvacarena pamāde bhayadassāvinā bhavitabbaṃ, appamāde guṇavisesadassāvinā. Tāya ca pana bhayadassāvitāya na parihāyati sāmaññā, nibbānassa santike upeti. Idaṃ, mahārāja, cittakadharakummassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena dhammapade—
‘Appamādarato bhikkhu,
pamāde bhayadassi vā;
Abhabbo parihānāya,
nibbānasseva santike’”ti.
Cittakadharakummaṅgapañho catuttho.