3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Seyyathāpi, bhikkhave, kumbho anādhāro suppavattiyo hoti, sādhāro duppavattiyo hoti; evameva kho, bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti, sādhāraṃ duppavattiyaṃ hoti. Ko ca, bhikkhave, cittassa ādhāro? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ cittassa ādhāro. Seyyathāpi, bhikkhave, kumbho anādhāro suppavattiyo hoti, sādhāro duppavattiyo hoti; evameva kho, bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti, sādhāraṃ duppavattiyaṃ hotī”ti.
Sattamaṃ.