2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Nagare aruṇavatiyā,
āsiṃ yavasiko tadā;
Panthe disvāna sambuddhaṃ,
yavakalāpaṃ santhariṃ.
Anukampako kāruṇiko,
sikhī lokagganāyako;
Mama saṅkappamaññāya,
nisīdi yavasanthare.
Disvā nisinnaṃ vimalaṃ,
mahājhāyiṃ vināyakaṃ;
Pāmojjaṃ janayitvāna,
tattha kālaṅkato ahaṃ.
Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
yavatthare idaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā yavakalāpiyo thero imā gāthāyo abhāsitthāti.
Yavakalāpiyattherassāpadānaṃ dutiyaṃ.