3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
ekarājassa atrajo;
Nagare pupphavatiyā,
kumāro candasavhayo.
Tadāhaṃ yajanā mutto,
nikkhanto yaññavāṭato;
Saṃvegaṃ janayitvāna,
mahādānaṃ pavattayiṃ.
Nāhaṃ pivāmi khādāmi,
napi bhuñjāmi bhojanaṃ;
Dakkhiṇeyye adatvāna,
api chappañcarattiyo.
Yathāpi vāṇijo nāma,
Katvāna bhaṇḍasañcayaṃ;
Yattha lābho mahā hoti,
Tattha taṃ harati bhaṇḍakaṃ.
Tatheva sakabhuttāpi,
pare dinnaṃ mahapphalaṃ;
Tasmā parassa dātabbaṃ,
satabhāgo bhavissati.
Etamatthavasaṃ ñatvā,
demi dānaṃ bhavābhave;
Na paṭikkamāmi dānato,
sambodhimanupattiyā”ti.
Candakumāracariyaṃ sattamaṃ.