Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
sutattakanakasannibho;
Migarājā ruru nāma,
paramasīlasamāhito.
Ramme padese ramaṇīye,
vivitte amanussake;
Tattha vāsaṃ upagañchiṃ,
gaṅgākūle manorame.
Atha upari gaṅgāya,
dhanikehi paripīḷito;
Puriso gaṅgāya papati,
‘jīvāmi vā marāmi vā’.
Rattindivaṃ so gaṅgāya,
vuyhamāno mahodake;
Ravanto karuṇaṃ ravaṃ,
majjhe gaṅgāya gacchati.
Tassāhaṃ saddaṃ sutvāna,
karuṇaṃ paridevato;
Gaṅgāya tīre ṭhatvāna,
apucchiṃ ‘kosi tvaṃ naro’.
So me puṭṭho ca byākāsi,
attano karaṇaṃ tadā;
‘Dhanikehi bhīto tasito,
pakkhandohaṃ mahānadiṃ’.
Tassa katvāna kāruññaṃ,
cajitvā mama jīvitaṃ;
Pavisitvā nīhariṃ tassa,
andhakāramhi rattiyā.
Assatthakālamaññāya,
tassāhaṃ idamabraviṃ;
‘Ekaṃ taṃ varaṃ yācāmi,
mā maṃ kassaci pāvada’.
Nagaraṃ gantvāna ācikkhi,
pucchito dhanahetuko;
Rājānaṃ so gahetvāna,
upagañchi mamantikaṃ.
Yāvatā karaṇaṃ sabbaṃ,
rañño ārocitaṃ mayā;
Rājā sutvāna vacanaṃ,
usuṃ tassa pakappayi;
‘Idheva ghātayissāmi,
mittadubbhiṃ anāriyaṃ’.
Tamahaṃ anurakkhanto,
nimminiṃ mama attanā;
‘Tiṭṭhateso mahārāja,
kāmakāro bhavāmi te’.
Anurakkhiṃ mama sīlaṃ,
nārakkhiṃ mama jīvitaṃ;
Sīlavā hi tadā āsiṃ,
bodhiyāyeva kāraṇā”ti.
Rurumigarājacariyaṃ chaṭṭhaṃ.