2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Sucittapattachadana,
tambacūḷa vihaṅgama;
Oroha dumasākhāya,
mudhā bhariyā bhavāmi te”.
“Catuppadī tvaṃ kalyāṇi,
dvipadāhaṃ manorame;
Migī pakkhī asaññuttā,
aññaṃ pariyesa sāmikaṃ”.
“Komārikā te hessāmi,
Mañjukā piyabhāṇinī;
Vinda maṃ ariyena vedena,
Sāvaya maṃ yadicchasi”.
“Kuṇapādini lohitape,
cori kukkuṭapothini;
Na tvaṃ ariyena vedena,
mamaṃ bhattāramicchasi”.
“Evampi caturā nārī,
disvāna sadhanaṃ naraṃ;
Nenti saṇhāhi vācāhi,
biḷārī viya kukkuṭaṃ.
Yo ca uppatitaṃ atthaṃ,
na khippamanubujjhati;
Amittavasamanveti,
pacchā ca anutappati.
Yo ca uppatitaṃ atthaṃ,
khippameva nibodhati;
Muccate sattusambādhā,
kukkuṭova biḷāriyā”ti.
Kukkuṭajātakaṃ aṭṭhamaṃ.