2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi—
“Antalikkhacaro pāso,
yvāyaṃ carati mānaso;
Tena taṃ bādhayissāmi,
na me samaṇa mokkhasī”ti.
“Rūpā saddā rasā gandhā,
Phoṭṭhabbā ca manoramā;
Ettha me vigato chando,
Nihato tvamasi antakā”ti.
Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.