2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Mahāpathamhi visame,
setu kārāpito mayā;
Taraṇatthāya lokassa,
pasanno sehi pāṇibhi.
Ekanavutito kappe,
yo setu kārito mayā;
Duggatiṃ nābhijānāmi,
setudānassidaṃ phalaṃ.
Pañcapaññāsito kappe,
eko āsiṃ samogadho;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā taraṇīyo thero imā gāthāyo abhāsitthāti.
Taraṇīyattherassāpadānaṃ dasamaṃ.
Suvaṇṇabibbohanavaggo aṭṭhavīsatimo.
Tassuddānaṃ
Suvaṇṇaṃ tilamuṭṭhi ca,
caṅkoṭabbhañjanañjalī;
Potthako citamāluvā,
ekapuṇḍarī setunā;
Dvecattālīsa gāthāyo,
gaṇitāyo vibhāvibhīti.
Ekādasamaṃ bhāṇavāraṃ.