Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
cūḷabodhi susīlavā;
Bhavaṃ disvāna bhayato,
nekkhammaṃ abhinikkhamiṃ.
Yā me dutiyikā āsi,
brāhmaṇī kanakasannibhā;
Sāpi vaṭṭe anapekkhā,
nekkhammaṃ abhinikkhami.
Nirālayā chinnabandhū,
anapekkhā kule gaṇe;
Carantā gāmanigamaṃ,
bārāṇasimupāgamuṃ.
Tattha vasāma nipakā,
asaṃsaṭṭhā kule gaṇe;
Nirākule appasadde,
rājuyyāne vasāmubho.
Uyyānadassanaṃ gantvā,
rājā addasa brāhmaṇiṃ;
Upagamma mamaṃ pucchi,
‘tuyhesā kā kassa bhariyā’.
Evaṃ vutte, ahaṃ tassa,
idaṃ vacanamabraviṃ;
‘Na mayhaṃ bhariyā esā,
sahadhammā ekasāsanī’.
Tissā sārattagadhito,
gāhāpetvāna ceṭake;
Nippīḷayanto balasā,
antepuraṃ pavesayi.
Odapattakiyā mayhaṃ,
sahajā ekasāsanī;
Ākaḍḍhitvā nayantiyā,
kopo me upapajjatha.
Saha kope samuppanne,
sīlabbatamanussariṃ;
Tattheva kopaṃ niggaṇhiṃ,
nādāsiṃ vaḍḍhitūpari.
Yadi naṃ brāhmaṇiṃ koci,
koṭṭeyya tiṇhasattiyā;
Neva sīlaṃ pabhindeyyaṃ,
bodhiyāyeva kāraṇā.
Na mesā brāhmaṇī dessā,
napi me balaṃ na vijjati;
Sabbaññutaṃ piyaṃ mayhaṃ,
tasmā sīlānurakkhisan”ti.
Cūḷabodhicariyaṃ catutthaṃ.