3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Yametaṃ vārijaṃ pupphaṃ,
Adinnaṃ upasiṅghasi;
Ekaṅgametaṃ theyyānaṃ,
Gandhathenosi mārisa”.
“Na harāmi na bhañjāmi,
ārā siṅghāmi vārijaṃ;
Atha kena nu vaṇṇena,
gandhathenoti vuccati.
Yoyaṃ bhisāni khaṇati,
puṇḍarīkāni bhañjati;
Evaṃ ākiṇṇakammanto,
kasmā eso na vuccati”.
“Ākiṇṇaluddo puriso,
dhāticelaṃva makkhito;
Tasmiṃ me vacanaṃ natthi,
tañcārahāmi vattave.
Anaṅgaṇassa posassa,
niccaṃ sucigavesino;
Vālaggamattaṃ pāpassa,
abbhāmattaṃva khāyati”.
“Addhā maṃ yakkha jānāsi,
atho maṃ anukampasi;
Punapi yakkha vajjāsi,
yadā passasi edisaṃ”.
“Neva taṃ upajīvāmi,
napi te bhatakāmhase;
Tvameva bhikkhu jāneyya,
yena gaccheyya suggatin”ti.
Siṅghapupphajātakaṃ sattamaṃ.