Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññataro bhikkhu āpattiyā adassane ukkhittako vibbhami. So puna paccāgantvā bhikkhū upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ.
“Idha pana, bhikkhave, bhikkhu āpattiyā adassane ukkhittako vibbhamati. So puna paccāgantvā bhikkhū upasampadaṃ yācati. So evamassa vacanīyo— ‘passissasi taṃ āpattin’ti? Sacāhaṃ passissāmīti, pabbājetabbo. Sacāhaṃ na passissāmīti, na pabbājetabbo. Pabbājetvā vattabbo— ‘passissasi taṃ āpattin’ti? Sacāhaṃ passissāmīti, upasampādetabbo. Sacāhaṃ na passissāmīti, na upasampādetabbo. Upasampādetvā vattabbo— ‘passissasi taṃ āpattin’ti? Sacāhaṃ passissāmīti, osāretabbo. Sacāhaṃ na passissāmīti, na osāretabbo. Osāretvā vattabbo— ‘passasi taṃ āpattin’ti? Sace passati, iccetaṃ kusalaṃ. No ce passati, labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse.
Idha pana, bhikkhave, bhikkhu āpattiyā appaṭikamme ukkhittako vibbhamati. So puna paccāgantvā bhikkhū upasampadaṃ yācati. So evamassa vacanīyo— ‘paṭikarissasi taṃ āpattin’ti? Sacāhaṃ paṭikarissāmīti, pabbājetabbo. Sacāhaṃ na paṭikarissāmīti, na pabbājetabbo. Pabbājetvā vattabbo— ‘paṭikarissasi taṃ āpattin’ti? Sacāhaṃ paṭikarissāmīti, upasampādetabbo. Sacāhaṃ na paṭikarissāmīti, na upasampādetabbo. Upasampādetvā vattabbo— ‘paṭikarissasi taṃ āpattin’ti? Sacāhaṃ paṭikarissāmīti, osāretabbo. Sacāhaṃ na paṭikarissāmīti, na osāretabbo. Osāretvā vattabbo— ‘paṭikarohi taṃ āpattin’ti. Sace paṭikaroti, iccetaṃ kusalaṃ. No ce paṭikaroti labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse.
Idha pana, bhikkhave, bhikkhu pāpikāya diṭṭhiyā appaṭinissagge ukkhittako vibbhamati. So puna paccāgantvā bhikkhū upasampadaṃ yācati. So evamassa vacanīyo— ‘paṭinissajjissasi taṃ pāpikaṃ diṭṭhin’ti? Sacāhaṃ paṭinissajjissāmīti, pabbājetabbo. Sacāhaṃ na paṭinissajjissāmīti, na pabbājetabbo. Pabbājetvā vattabbo— ‘paṭinissajjissasi taṃ pāpikaṃ diṭṭhin’ti? Sacāhaṃ paṭinissajjissāmīti, upasampādetabbo. Sacāhaṃ na paṭinissajjissāmīti, na upasampādetabbo. Upasampādetvā vattabbo— ‘paṭinissajjissasi taṃ pāpikaṃ diṭṭhin’ti? Sacāhaṃ paṭinissajjissāmīti, osāretabbo. Sacāhaṃ na paṭinissajjissāmīti, na osāretabbo. Osāretvā vattabbo— ‘paṭinissajjehi taṃ pāpikaṃ diṭṭhin’ti. Sace paṭinissajjati, iccetaṃ kusalaṃ. No ce paṭinissajjati, labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse”ti.
Mahākhandhako paṭhamo.
Tassuddānaṃ
Vinayamhi mahatthesu,
pesalānaṃ sukhāvahe;
Niggahānañca pāpicche,
lajjīnaṃ paggahesu ca.
Sāsanādhāraṇe ceva,
sabbaññujinagocare;
Anaññavisaye kheme,
supaññatte asaṃsaye.
Khandhake vinaye ceva,
parivāre ca mātike;
Yathātthakārī kusalo,
paṭipajjati yoniso.
Yo gavaṃ na vijānāti,
na so rakkhati gogaṇaṃ;
Evaṃ sīlaṃ ajānanto,
kiṃ so rakkheyya saṃvaraṃ.
Pamuṭṭhamhi ca suttante,
abhidhamme ca tāvade;
Vinaye avinaṭṭhamhi,
puna tiṭṭhati sāsanaṃ.
Tasmā saṅgāhaṇāhetuṃ,
uddānaṃ anupubbaso;
Pavakkhāmi yathāñāyaṃ,
suṇātha mama bhāsato.
Vatthu nidānaṃ āpatti,
nayā peyyālameva ca;
Dukkaraṃ taṃ asesetuṃ,
nayato taṃ vijānathāti.
Bodhi rājāyatanañca,
ajapālo sahampati;
Brahmā āḷāro udako,
bhikkhu ca upako isi.
Koṇḍañño vappo bhaddiyo,
mahānāmo ca assaji;
Yaso cattāro paññāsa,
sabbe pesesi so disā.
Vatthu mārehi tiṃsā ca,
uruvelaṃ tayo jaṭī;
Agyāgāraṃ mahārājā,
sakko brahmā ca kevalā.
Paṃsukūlaṃ pokkharaṇī,
silā ca kakudho silā;
Jambu ambo ca āmalo,
pāripupphañca āhari.
Phāliyantu ujjalantu,
vijjhāyantu ca kassapa;
Nimujjanti mukhī megho,
gayā laṭṭhi ca māgadho.
Upatisso kolito ca,
abhiññātā ca pabbajuṃ;
Dunnivatthā paṇāmanā,
kiso lūkho ca brāhmaṇo.
Anācāraṃ ācarati,
udaraṃ māṇavo gaṇo;
Vassaṃ bālehi pakkanto,
dasa vassāni nissayo.
Na vattanti paṇāmetuṃ,
bālā passaddhi pañca cha;
Yo so añño ca naggo ca,
acchinnajaṭilasākiyo.
Magadhesu pañcābādhā,
eko rājā ca aṅguli;
Māgadho ca anuññāsi,
kārā likhi kasāhato.
Lakkhaṇā iṇā dāso ca,
bhaṇḍuko upāli ahi;
Saddhaṃ kulaṃ kaṇṭako ca,
āhundarikameva ca.
Vatthumhi dārako sikkhā,
viharanti ca kiṃ nu kho;
Sabbaṃ mukhaṃ upajjhāye,
apalāḷana kaṇṭako.
Paṇḍako theyyapakkanto,
ahi ca mātarī pitā;
Arahantabhikkhunībhedā,
ruhirena ca byañjanaṃ.
Anupajjhāyasaṃghena,
gaṇapaṇḍakapattako;
Acīvaraṃ tadubhayaṃ,
yācitenapi ye tayo.
Hatthā pādā hatthapādā,
kaṇṇā nāsā tadūbhayaṃ;
Aṅguliaḷakaṇḍaraṃ,
phaṇaṃ khujjañca vāmanaṃ.
Galagaṇḍī lakkhaṇā ceva,
kasā likhitasīpadī;
Pāpaparisadūsī ca,
kāṇaṃ kuṇi tatheva ca.
Khañjaṃ pakkhahatañceva,
sacchinnairiyāpathaṃ;
Jarāndhamūgabadhiraṃ,
andhamūgañca yaṃ tahiṃ.
Andhabadhiraṃ yaṃ vuttaṃ,
mūgabadhirameva ca;
Andhamūgabadhirañca,
alajjīnañca nissayaṃ.
Vatthabbañca tathāddhānaṃ,
yācamānena lakkhaṇā;
Āgacchatu vivadanti,
ekupajjhāyena kassapo.
Dissanti upasampannā,
ābādhehi ca pīḷitā;
Ananusiṭṭhā vitthenti,
tattheva anusāsanā.
Saṃghepi ca atho bālā,
asammatā ca ekato;
Ullumpatupasampadā,
nissayo ekako tayoti.
Imamhi khandhake vatthūni ekasatañca dvāsattati.
Mahākhandhako niṭṭhito.