Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
yamako nāma pabbato;
Assamo sukato mayhaṃ,
paṇṇasālā sumāpitā.
Nārado nāma nāmena,
jaṭilo uggatāpano;
Catuddasasahassāni,
sissā paricaranti maṃ.
Paṭisallīnako santo,
evaṃ cintesahaṃ tadā;
‘Sabbo jano maṃ pūjeti,
nāhaṃ pūjemi kiñcanaṃ.
Na me ovādako atthi,
vattā koci na vijjati;
Anācariyupajjhāyo,
vane vāsaṃ upemahaṃ.
Upāsamāno yamahaṃ,
garucittaṃ upaṭṭhahe;
So me ācariyo natthi,
vanavāso niratthako.
Āyāgaṃ me gavesissaṃ,
garuṃ bhāvaniyaṃ tathā;
Sāvassayo vasissāmi,
na koci garahissati’.
Uttānakūlā nadikā,
supatitthā manoramā;
Saṃsuddhapulinākiṇṇā,
avidūre mamassamaṃ.
Nadiṃ amarikaṃ nāma,
upagantvānahaṃ tadā;
Saṃvaḍḍhayitvā pulinaṃ,
akaṃ pulinacetiyaṃ.
Ye te ahesuṃ sambuddhā,
bhavantakaraṇā munī;
Tesaṃ etādiso thūpo,
taṃ nimittaṃ karomahaṃ.
Karitvā pulinaṃ thūpaṃ,
sovaṇṇaṃ māpayiṃ ahaṃ;
Soṇṇakiṅkaṇipupphāni,
sahasse tīṇi pūjayiṃ.
Sāyaṃ pātaṃ namassāmi,
vedajāto katañjalī;
Sammukhā viya sambuddhaṃ,
vandiṃ pulinacetiyaṃ.
Yadā kilesā jāyanti,
vitakkā gehanissitā;
Sarāmi sukataṃ thūpaṃ,
paccavekkhāmi tāvade.
Upanissāya viharaṃ,
satthavāhaṃ vināyakaṃ;
Kilese saṃvaseyyāsi,
na yuttaṃ tava mārisa.
Saha āvajjite thūpe,
gāravaṃ hoti me tadā;
Kuvitakke vinodesiṃ,
nāgo tuttaṭṭito yathā.
Evaṃ viharamānaṃ maṃ,
maccurājābhimaddatha;
Tattha kālaṅkato santo,
brahmalokamagacchahaṃ.
Yāvatāyuṃ vasitvāna,
tidive upapajjahaṃ;
Asītikkhattuṃ devindo,
devarajjamakārayiṃ.
Satānaṃ tīṇikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Soṇṇakiṅkaṇipupphānaṃ,
vipākaṃ anubhomahaṃ;
Dhātīsatasahassāni,
parivārenti maṃ bhave.
Thūpassa pariciṇṇattā,
rajojallaṃ na limpati;
Gatte sedā na muccanti,
suppabhāso bhavāmahaṃ.
Aho me sukato thūpo,
sudiṭṭhā marikā nadī;
Thūpaṃ katvāna pulinaṃ,
pattomhi acalaṃ padaṃ.
Kusalaṃ kattukāmena,
jantunā sāragāhinā;
Natthi khettaṃ akhettaṃ vā,
paṭipattīva sādhakā.
Yathāpi balavā poso,
aṇṇavaṃ taritussahe;
Parittaṃ kaṭṭhamādāya,
pakkhandeyya mahāsaraṃ.
Imāhaṃ kaṭṭhaṃ nissāya,
tarissāmi mahodadhiṃ;
Ussāhena vīriyena,
tareyya udadhiṃ naro.
Tatheva me kataṃ kammaṃ,
parittaṃ thokakañca yaṃ;
Taṃ kammaṃ upanissāya,
saṃsāraṃ samatikkamiṃ.
Pacchime bhave sampatte,
sukkamūlena codito;
Sāvatthiyaṃ pure jāto,
mahāsāle suaḍḍhake.
Saddhā mātā pitā mayhaṃ,
buddhassa saraṇaṃ gatā;
Ubho diṭṭhapadā ete,
anuvattanti sāsanaṃ.
Bodhipapaṭikaṃ gayha,
soṇṇathūpamakārayuṃ;
Sāyaṃ pātaṃ namassanti,
sakyaputtassa sammukhā.
Uposathamhi divase,
soṇṇathūpaṃ vinīharuṃ;
Buddhassa vaṇṇaṃ kittentā,
tiyāmaṃ vītināmayuṃ.
Saha disvānahaṃ thūpaṃ,
sariṃ pulinacetiyaṃ;
Ekāsane nisīditvā,
arahattamapāpuṇiṃ.
Dvāvīsatimaṃ bhāṇavāraṃ.
Gavesamāno taṃ vīraṃ,
dhammasenāpatiddasaṃ;
Agārā nikkhamitvāna,
pabbajiṃ tassa santike.
Jātiyā sattavassena,
arahattamapāpuṇiṃ;
Upasampādayī buddho,
guṇamaññāya cakkhumā.
Dārakeneva santena,
kiriyaṃ niṭṭhitaṃ mayā;
Kataṃ me karaṇīyajja,
sakyaputtassa sāsane.
Sabbaverabhayātīto,
sabbasaṅgātigo isi;
Sāvako te mahāvīra,
soṇṇathūpassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pulinathūpiyo thero imā gāthāyo abhāsitthāti.
Pulinathūpiyattherassāpadānaṃ aṭṭhamaṃ.