Comments
Loading Comment Form...
Loading Comment Form...
“Pabbhārakūṭaṃ nissāya,
anomo nāma tāpaso;
Assamaṃ sukataṃ katvā,
paṇṇasāle vasī tadā.
Siddhaṃ tassa tapo kammaṃ,
siddhipatto sake bale;
Sakasāmaññavikkanto,
ātāpī nipako muni.
Visārado sasamaye,
paravāde ca kovido;
Paṭṭho bhūmantalikkhamhi,
uppātamhi ca kovido.
Vītasoko nirārambho,
appāhāro alolupo;
Lābhālābhena santuṭṭho,
jhāyī jhānarato muni.
Piyadassī nāma sambuddho,
aggo kāruṇiko muni;
Satte tāretukāmo so,
karuṇāya pharī tadā.
Bodhaneyyaṃ janaṃ disvā,
piyadassī mahāmuni;
Cakkavāḷasahassampi,
gantvā ovadate muni.
Mamuddharitukāmo so,
mamassamamupāgami;
Na diṭṭho me jino pubbe,
na sutopi ca kassaci.
Uppātā supinā mayhaṃ,
lakkhaṇā suppakāsitā;
Paṭṭho bhūmantalikkhamhi,
nakkhattapadakovido.
Sohaṃ buddhassa sutvāna,
tattha cittaṃ pasādayiṃ;
Tiṭṭhanto vā nisinno vā,
sarāmi niccakālikaṃ.
Mayi evaṃ sarantamhi,
bhagavāpi anussari;
Buddhaṃ anussarantassa,
pīti me hoti tāvade.
Kālañca punarāgamma,
upesi maṃ mahāmuni;
Sampattepi na jānāmi,
ayaṃ buddho mahāmuni.
Anukampako kāruṇiko,
piyadassī mahāmuni;
Sañjānāpesi attānaṃ,
‘ahaṃ buddho sadevake’.
Sañjānitvāna sambuddhaṃ,
piyadassiṃ mahāmuniṃ;
Sakaṃ cittaṃ pasādetvā,
idaṃ vacanamabraviṃ.
‘Aññe pīṭhe ca pallaṅke,
āsandīsu nisīdare;
Tuvampi sabbadassāvī,
nisīda ratanāsane’.
Sabbaratanamayaṃ pīṭhaṃ,
nimminitvāna tāvade;
Piyadassissa munino,
adāsiṃ iddhinimmitaṃ.
Ratane ca nisinnassa,
pīṭhake iddhinimmite;
Kumbhamattaṃ jambuphalaṃ,
adāsiṃ tāvade ahaṃ.
Mama hāsaṃ janetvāna,
paribhuñji mahāmuni;
Tadā cittaṃ pasādetvā,
satthāraṃ abhivādayiṃ.
Piyadassī tu bhagavā,
lokajeṭṭho narāsabho;
Ratanāsanamāsīno,
imā gāthā abhāsatha.
‘Yo me ratanamayaṃ pīṭhaṃ,
amatañca phalaṃ adā;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Sattasattati kappāni,
devaloke ramissati;
Pañcasattatikkhattuñca,
cakkavattī bhavissati.
Dvattiṃsakkhattuṃ devindo,
devarajjaṃ karissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Soṇṇamayaṃ rūpimayaṃ,
pallaṅkaṃ sukataṃ bahuṃ;
Lohitaṅgamayañceva,
lacchati ratanāmayaṃ.
Caṅkamantampi manujaṃ,
puññakammasamaṅginaṃ;
Pallaṅkāni anekāni,
parivāressare tadā.
Kūṭāgārā ca pāsādā,
sayanañca mahārahaṃ;
Imassa cittamaññāya,
nibbattissanti tāvade.
Saṭṭhi nāgasahassāni,
sabbālaṅkārabhūsitā;
Suvaṇṇakacchā mātaṅgā,
hemakappanavāsasā.
Ārūḷhā gāmaṇīyehi,
tomaraṅkusapāṇibhi;
Imaṃ paricarissanti,
ratnapīṭhassidaṃ phalaṃ.
Saṭṭhi assasahassāni,
sabbālaṅkārabhūsitā;
Ājānīyāva jātiyā,
sindhavā sīghavāhino.
Ārūḷhā gāmaṇīyehi,
illiyācāpadhāribhi;
Tepimaṃ paricarissanti,
ratnapīṭhassidaṃ phalaṃ.
Saṭṭhi rathasahassāni,
sabbālaṅkārabhūsitā;
Dīpā athopi veyagghā,
sannaddhā ussitaddhajā.
Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Parivāressantimaṃ niccaṃ,
ratnapīṭhassidaṃ phalaṃ.
Saṭṭhi dhenusahassāni,
dohaññā puṅgavūsabhe;
Vacchake janayissanti,
ratnapīṭhassidaṃ phalaṃ.
Soḷasitthisahassāni,
sabbālaṅkārabhūsitā;
Vicittavatthābharaṇā,
āmukkamaṇikuṇḍalā.
Aḷārapamhā hasulā,
susaññā tanumajjhimā;
Parivāressantimaṃ niccaṃ,
ratnapīṭhassidaṃ phalaṃ.
Aṭṭhārase kappasate,
gotamo nāma cakkhumā;
Tamandhakāraṃ vidhamitvā,
buddho loke bhavissati.
Tassa dassanamāgamma,
pabbajissatikiñcano;
Tosayitvāna satthāraṃ,
sāsanebhiramissati.
Tassa dhammaṃ suṇitvāna,
kilese ghātayissati;
Sabbāsave pariññāya,
nibbāyissatināsavo’.
Vīriyaṃ me dhuradhorayhaṃ,
yogakkhemādhivāhanaṃ;
Uttamatthaṃ patthayanto,
sāsane viharāmahaṃ.
Idaṃ pacchimakaṃ mayhaṃ,
carimo vattate bhavo;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā hemako thero imā gāthāyo abhāsitthāti.
Hemakattherassāpadānaṃ sattamaṃ.
Sattarasamaṃ bhāṇavāraṃ.