Comments
Loading Comment Form...
Loading Comment Form...
Micchādiṭṭhiyā katamehi dasahākārehi abhiniveso hoti? “Natthi dinnan”ti— vatthu. Evaṃvādo micchābhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu— ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. Micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. “Natthi yiṭṭhan”ti— vatthu…pe… “natthi hutan”ti— vatthu… “natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko”ti— vatthu… “natthi ayaṃ loko”ti— vatthu… “natthi paro loko”ti— vatthu… “natthi mātā”ti— vatthu… “natthi pitā”ti— vatthu… “natthi sattā opapātikā”ti— vatthu… “natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ, parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī”ti— vatthu. Evaṃvādo micchābhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu— ayaṃ dasamā micchāvatthukā micchādiṭṭhi. Micchādiṭṭhi diṭṭhivipatti…pe… micchādiṭṭhikassa purisapuggalassa dveva gatiyo…pe… imāni saññojanāni, na ca diṭṭhiyo. Micchādiṭṭhiyā imehi dasahākārehi abhiniveso hoti.
Micchādiṭṭhiniddeso tatiyo.