Comments
Loading Comment Form...
Loading Comment Form...
“Tattheva maṇḍakappamhi,
sujāto nāma nāyako;
Sīhahanusabhakkhandho,
appameyyo durāsado.
Candova vimalo suddho,
sataraṃsīva patāpavā;
Evaṃ sobhati sambuddho,
jalanto siriyā sadā.
Pāpuṇitvāna sambuddho,
kevalaṃ bodhimuttamaṃ;
Sumaṅgalamhi nagare,
dhammacakkaṃ pavattayi.
Desente pavaraṃ dhammaṃ,
Sujāte lokanāyake;
Asītikoṭī abhisamiṃsu,
Paṭhame dhammadesane.
Yadā sujāto amitayaso,
Deve vassaṃ upāgami;
Sattatiṃsasatasahassānaṃ,
Dutiyābhisamayo ahu.
Yadā sujāto asamasamo,
Upagacchi pitusantikaṃ;
Saṭṭhisatasahassānaṃ,
Tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ,
sujātassa mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.
Abhiññābalappattānaṃ,
appattānaṃ bhavābhave;
Saṭṭhisatasahassāni,
paṭhamaṃ sannipatiṃsu te.
Punāparaṃ sannipāte,
tidivorohaṇe jine;
Paññāsasatasahassānaṃ,
dutiyo āsi samāgamo.
Upasaṅkamanto narāsabhaṃ,
Tassa yo aggasāvako;
Catūhi satasahassehi,
Sambuddhaṃ upasaṅkami.
Ahaṃ tena samayena,
catudīpamhi issaro;
Antalikkhacaro āsiṃ,
cakkavattī mahabbalo.
Loke acchariyaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Upagantvāna vandiṃ so,
sujātaṃ lokanāyakaṃ.
Catudīpe mahārajjaṃ,
ratane satta uttame;
Buddhe niyyādayitvāna,
pabbajiṃ tassa santike.
Ārāmikā janapade,
uṭṭhānaṃ paṭipiṇḍiya;
Upanenti bhikkhusaṃghassa,
paccayaṃ sayanāsanaṃ.
Sopi maṃ buddho byākāsi,
dasasahassimhi issaro;
‘Tiṃsakappasahassamhi,
ayaṃ buddho bhavissati.
Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
bhiyyo hāsaṃ janesahaṃ;
Adhiṭṭhahiṃ vataṃ uggaṃ,
dasapāramipūriyā.
Suttantaṃ vinayañcāpi,
navaṅgaṃ satthusāsanaṃ;
Sabbaṃ pariyāpuṇitvāna,
sobhayiṃ jinasāsanaṃ.
Tatthappamatto viharanto,
brahmaṃ bhāvetva bhāvanaṃ;
Abhiññāpāramiṃ gantvā,
brahmalokamagañchahaṃ.
Sumaṅgalaṃ nāma nagaraṃ,
uggato nāma khattiyo;
Mātā pabhāvatī nāma,
sujātassa mahesino.
Navavassasahassāni,
agāraṃ ajjha so vasi;
Sirī upasirī nando,
tayo pāsādamuttamā.
Tevīsatisahassāni,
nāriyo samalaṅkatā;
Sirinandā nāma nārī,
upaseno nāma atrajo.
Nimitte caturo disvā,
assayānena nikkhami;
Anūnanavamāsāni,
padhānaṃ padahī jino.
Brahmunā yācito santo,
sujāto lokanāyako;
Vatti cakkaṃ mahāvīro,
sumaṅgaluyyānamuttame.
Sudassano sudevo ca,
ahesuṃ aggasāvakā;
Nārado nāmupaṭṭhāko,
sujātassa mahesino.
Nāgā ca nāgasamālā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
mahāveḷūti vuccati.
So ca rukkho ghanakkhandho,
Acchiddo hoti pattiko;
Uju vaṃso brahā hoti,
Dassanīyo manoramo.
Ekakkhandho pavaḍḍhitvā,
tato sākhā pabhijjati;
Yathā subaddho morahattho,
evaṃ sobhati so dumo.
Na tassa kaṇṭakā honti,
nāpi chiddaṃ mahā ahu;
Vitthiṇṇasākho aviralo,
sandacchāyo manoramo.
Sudatto ceva citto ca,
ahesuṃ aggupaṭṭhakā;
Subhaddā ca padumā ca,
ahesuṃ aggupaṭṭhikā.
Paññāsaratano āsi,
uccattanena so jino;
Sabbākāravarūpeto,
sabbaguṇamupāgato.
Tassa pabhā asamasamā,
niddhāvati samantato;
Appamāṇo atuliyo,
opammehi anūpamo.
Navutivassasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Yathāpi sāgare ūmī,
gagane tārakā yathā;
Evaṃ tadā pāvacanaṃ,
arahantehi cittitaṃ.
So ca buddho asamasamo,
Guṇāni ca tāni atuliyāni;
Sabbaṃ tamantarahitaṃ,
Nanu rittā sabbasaṅkhārā.
Sujāto jinavaro buddho,
Silārāmamhi nibbuto;
Tattheva tassa cetiyo,
_Tīṇigāvutamuggato”ti. _
Sujātassa bhagavato vaṃso dvādasamo.