Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane. Atha kho āḷavako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca—
“nikkhama, samaṇā”ti.
“Sādhāvuso”ti bhagavā nikkhami. “Pavisa, samaṇā”ti.
“Sādhāvuso”ti bhagavā pāvisi.
Dutiyampi kho…pe… tatiyampi kho āḷavako yakkho bhagavantaṃ etadavoca—
“nikkhama, samaṇā”ti.
“Sādhāvuso”ti bhagavā nikkhami. “Pavisa, samaṇā”ti.
“Sādhāvuso”ti bhagavā pāvisi.
Catutthampi kho āḷavako yakkho bhagavantaṃ etadavoca—
“nikkhama, samaṇā”ti.
“Na khvāhaṃ taṃ, āvuso, nikkhamissāmi. Yaṃ te karaṇīyaṃ, taṃ karohī”ti.
“Pañhaṃ taṃ, samaṇa, pucchissāmi. Sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmī”ti.
“Na khvāhaṃ taṃ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya. Api ca tvaṃ, āvuso, puccha yadākaṅkhasī”ti. Atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi—
“Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ,
Kiṃ su suciṇṇaṃ sukhamāvahāti;
Kiṃ su have sādutaraṃ rasānaṃ,
_Kathaṃjīviṃ jīvitamāhu seṭṭhaṃ”. _
“Saddhīdha vittaṃ purisassa seṭṭhaṃ,
Dhammo suciṇṇo sukhamāvahāti;
Saccaṃ have sādutaraṃ rasānaṃ,
_Paññājīviṃ jīvitamāhu seṭṭhaṃ”. _
“Kathaṃ su tarati oghaṃ,
kathaṃ su tarati aṇṇavaṃ;
Kathaṃ su dukkhamacceti,
_kathaṃ su parisujjhati”. _
“Saddhāya tarati oghaṃ,
appamādena aṇṇavaṃ;
Vīriyena dukkhamacceti,
_paññāya parisujjhati”. _
“Kathaṃ su labhate paññaṃ,
kathaṃ su vindate dhanaṃ;
Kathaṃ su kittiṃ pappoti,
kathaṃ mittāni ganthati;
Asmā lokā paraṃ lokaṃ,
_kathaṃ pecca na socati”. _
“Saddahāno arahataṃ,
dhammaṃ nibbānapattiyā;
Sussūsaṃ labhate paññaṃ,
_appamatto vicakkhaṇo. _
Patirūpakārī dhuravā,
uṭṭhātā vindate dhanaṃ;
Saccena kittiṃ pappoti,
_dadaṃ mittāni ganthati. _
Yassete caturo dhammā,
saddhassa gharamesino;
Saccaṃ dhammo dhiti cāgo,
_sa ve pecca na socati. _
Iṅgha aññepi pucchassu,
puthū samaṇabrāhmaṇe;
Yadi saccā damā cāgā,
_khantyā bhiyyodha vijjati”. _
“Kathaṃ nu dāni puccheyyaṃ,
Puthū samaṇabrāhmaṇe;
Yohaṃ ajja pajānāmi,
_Yo attho samparāyiko. _
Atthāya vata me buddho,
Vāsāyāḷavimāgamā;
Yohaṃ ajja pajānāmi,
_Yattha dinnaṃ mahapphalaṃ. _
So ahaṃ vicarissāmi,
Gāmā gāmaṃ purā puraṃ;
Namassamāno sambuddhaṃ,
_Dhammassa ca sudhammatan”ti. _
Āḷavakasuttaṃ dasamaṃ.