Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya pañca bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi—
“bhagavatā paññattaṃ— ‘saṃghena pavāretabban’ti. Mayañcamhā pañca janā. Kathaṃ nu kho amhehi pavāretabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañcannaṃ saṃghe pavāretun”ti.
Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya cattāro bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi—
“bhagavatā anuññātaṃ pañcannaṃ saṃghe pavāretunti. Mayañcamhā cattāro janā. Kathaṃ nu kho amhehi pavāretabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, catunnaṃ aññamaññaṃ pavāretuṃ. Evañca pana, bhikkhave, pavāretabbaṃ. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā—
‘Suṇantu me āyasmanto. Ajja pavāraṇā. Yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmā’ti.
Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā— ‘ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmī’ti.
Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā— ‘ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmī’”ti.
Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya tayo bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi—
“bhagavatā anuññātaṃ pañcannaṃ saṃghe pavāretuṃ, catunnaṃ aññamaññaṃ pavāretuṃ. Mayañcamhā tayo janā. Kathaṃ nu kho amhehi pavāretabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tiṇṇaṃ aññamaññaṃ pavāretuṃ. Evañca pana, bhikkhave, pavāretabbaṃ. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā—
‘Suṇantu me āyasmantā. Ajja pavāraṇā. Yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmā’ti.
Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā— ‘ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmantā anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmantā anukampaṃ upādāya. Passanto paṭikarissāmī’ti.
Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā— ‘ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmantā anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmantā anukampaṃ upādāya. Passanto paṭikarissāmī’”ti.
Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya dve bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi—
“bhagavatā anuññātaṃ pañcannaṃ saṃghe pavāretuṃ, catunnaṃ aññamaññaṃ pavāretuṃ, tiṇṇaṃ aññamaññaṃ pavāretuṃ. Mayañcamhā dve janā. Kathaṃ nu kho amhehi pavāretabban”ti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, dvinnaṃ aññamaññaṃ pavāretuṃ. Evañca pana, bhikkhave, pavāretabbaṃ. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā navo bhikkhu evamassa vacanīyo— ‘ahaṃ, āvuso, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, āvuso, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmīti.
Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā thero bhikkhu evamassa vacanīyo— ‘ahaṃ, bhante, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, bhante, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmī’”ti.
Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Atha kho tassa bhikkhuno etadahosi—
“bhagavatā anuññātaṃ pañcannaṃ saṃghe pavāretuṃ, catunnaṃ aññamaññaṃ pavāretuṃ, tiṇṇaṃ aññamaññaṃ pavāretuṃ, dvinnaṃ aññamaññaṃ pavāretuṃ. Ahañcamhi ekako. Kathaṃ nu kho mayā pavāretabban”ti? Bhagavato etamatthaṃ ārocesuṃ.
“Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Tena, bhikkhave, bhikkhunā yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, so deso sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññapetvā padīpaṃ katvā nisīditabbaṃ. Sace aññe bhikkhū āgacchanti, tehi saddhiṃ pavāretabbaṃ; no ce āgacchanti, ‘ajja me pavāraṇā’ti adhiṭṭhātabbaṃ. No ce adhiṭṭheyya, āpatti dukkaṭassa.
Tatra, bhikkhave, yattha pañca bhikkhū viharanti, na ekassa pavāraṇaṃ āharitvā catūhi saṃghe pavāretabbaṃ. Pavāreyyuñce, āpatti dukkaṭassa. Tatra, bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pavāraṇaṃ āharitvā tīhi aññamaññaṃ pavāretabbaṃ. Pavāreyyuñce, āpatti dukkaṭassa. Tatra, bhikkhave, yattha tayo bhikkhū viharanti, na ekassa pavāraṇaṃ āharitvā dvīhi aññamaññaṃ pavāretabbaṃ. Pavāreyyuñce, āpatti dukkaṭassa. Tatra, bhikkhave, yattha dve bhikkhū viharanti, na ekassa pavāraṇaṃ āharitvā ekena adhiṭṭhātabbaṃ. Adhiṭṭheyya ce, āpatti dukkaṭassā”ti.