Comments
Loading Comment Form...
Loading Comment Form...
Karaṇīyamatthakusalena,
Yanta santaṃ padaṃ abhisamecca;
Sakko ujū ca suhujū ca,
Sūvaco cassa mudu anatimānī.
Santussako ca subharo ca,
Appakicco ca sallahukavutti;
Santindriyo ca nipako ca,
Appagabbho kulesvananugiddho.
Na ca khuddamācare kiñci,
Yena viññū pare upavadeyyuṃ;
Sukhino va khemino hontu,
Sabbasattā bhavantu sukhitattā.
Ye keci pāṇabhūtatthi,
Tasā vā thāvarā vanavasesā;
Dīghā vā ye va mahantā,
Majjhimā rassakā aṇukathūlā.
Diṭṭhā vā ye va adiṭṭhā,
Ye va dūre vasanti avidūre;
Bhūtā va sambhavesī va,
Sabbasattā bhavantu sukhitattā.
Na paro paraṃ nikubbetha,
Nātimaññetha katthaci na kañci;
Byārosanā paṭighasañña,
Nāññamaññassa dukkhamiccheyya.
Mātā yathā niyaṃputta,
Māyusā ekaputtamanurakkhe;
Evampi sabbabhūtesu,
Mānasaṃ bhāvaye aparimāṇaṃ.
Mettañca sabbalokasmi,
Mānasaṃ bhāvaye aparimāṇaṃ;
Uddhaṃ adho ca tiriyañca,
Asambādhaṃ averamasapattaṃ.
Tiṭṭhaṃ caraṃ nisinno va,
Sayāno yāvatāssa vitamiddho;
Etaṃ satiṃ adhiṭṭheyya,
Brahmametaṃ vihāramidhamāhu.
Diṭṭhiñca anupaggamma,
Sīlavā dassanena sampanno;
Kāmesu vinaya gedhaṃ,
Na hi jātuggabbhaseyya punaretīti.
Mettasuttaṃ.
Khuddakapāṭhapāḷi niṭṭhitā.