1Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Vihārā abhinikkhamma,
abbhuṭṭhāsi ca caṅkame;
Catusaccaṃ pakāsanto,
desento amataṃ padaṃ.
Sikhissa giramaññāya,
buddhaseṭṭhassa tādino;
Nānāpupphaṃ gahetvāna,
ākāsamhi samokiriṃ.
Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.
Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.
Ito vīsatikappamhi,
sumedho nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā avopupphiyo thero imā gāthāyo abhāsitthāti.
Avopupphiyattherassāpadānaṃ dutiyaṃ.