Comments
Loading Comment Form...
Loading Comment Form...
“Nagare haṃsavatiyā,
ahosiṃ bālikā tadā;
Mātā ca me pitā ceva,
kammantaṃ agamaṃsu te.
Majjhanhikamhi sūriye,
addasaṃ samaṇaṃ ahaṃ;
Vīthiyā anugacchantaṃ,
āsanaṃ paññapesahaṃ.
Gonakāvikatikāhi,
paññapetvā mamāsanaṃ;
Pasannacittā sumanā,
idaṃ vacanamabraviṃ.
‘Santattā kuthitā bhūmi,
sūro majjhanhike ṭhito;
Mālutā ca na vāyanti,
kālo cevettha mehiti.
Paññattamāsanamidaṃ,
tavatthāya mahāmuni;
Anukampaṃ upādāya,
nisīda mama āsane’.
Nisīdi tattha samaṇo,
sudanto suddhamānaso;
Tassa pattaṃ gahetvāna,
yathārandhaṃ adāsahaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tattha me sukataṃ byamhaṃ,
āsanena sunimmitaṃ;
Saṭṭhiyojanamubbedhaṃ,
tiṃsayojanavitthataṃ.
Soṇṇamayā maṇimayā,
athopi phalikāmayā;
Lohitaṅgamayā ceva,
pallaṅkā vividhā mama.
Tūlikāvikatikāhi,
kaṭṭissacittakāhi ca;
Uddaekantalomī ca,
pallaṅkā me susaṇṭhitā.
Yadā icchāmi gamanaṃ,
hāsakhiḍḍasamappitā;
Saha pallaṅkaseṭṭhena,
gacchāmi mama patthitaṃ.
Asīti devarājūnaṃ,
mahesittamakārayiṃ;
Sattati cakkavattīnaṃ,
mahesittamakārayiṃ.
Bhavābhave saṃsarantī,
mahābhogaṃ labhāmahaṃ;
Bhoge me ūnatā natthi,
ekāsanassidaṃ phalaṃ.
Duve bhave saṃsarāmi,
devatte atha mānuse;
Aññe bhave na jānāmi,
ekāsanassidaṃ phalaṃ.
Duve kule pajāyāmi,
khattiye cāpi brāhmaṇe;
Uccākulīnā sabbattha,
ekāsanassidaṃ phalaṃ.
Domanassaṃ na jānāmi,
cittasantāpanaṃ mama;
Vevaṇṇiyaṃ na jānāmi,
ekāsanassidaṃ phalaṃ.
Dhātiyo maṃ upaṭṭhanti,
khujjā celāpikā bahū;
Aṅkena aṅkaṃ gacchāmi,
ekāsanassidaṃ phalaṃ.
Aññā nhāpenti bhojenti,
aññā ramenti maṃ sadā;
Aññā gandhaṃ vilimpanti,
ekāsanassidaṃ phalaṃ.
Maṇḍape rukkhamūle vā,
suññāgāre vasantiyā;
Mama saṅkappamaññāya,
pallaṅko upatiṭṭhati.
Ayaṃ pacchimako mayhaṃ,
carimo vattate bhavo;
Ajjāpi rajjaṃ chaḍḍetvā,
pabbajiṃ anagāriyaṃ.
Satasahassito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
ekāsanassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ ekāsanadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
Ekāsanadāyikātheriyāpadānaṃ catutthaṃ.