Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarabuddhassa,
lokajeṭṭhassa tādino;
Piṇḍāya vicarantassa,
dhārato uttamaṃ yasaṃ.
Aggaphalaṃ gahetvāna,
vippasannena cetasā;
Dakkhiṇeyyassa vīrassa,
adāsiṃ satthuno ahaṃ.
Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.
Satasahassito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
aggadānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā ambaphaliyo thero imā gāthāyo abhāsitthāti.
Ambaphaliyattherassāpadānaṃ dasamaṃ.
Ekavihārivaggo catucattālīsamo.
Tassuddānaṃ
Thero ekavihārī ca,
saṅkhiyo pāṭihīrako;
Thaviko ucchukhaṇḍī ca,
kaḷambaambāṭakado.
Harītakambapiṇḍī ca,
ambado dasamo yati;
Chaḷasīti ca gāthāyo,
gaṇitāyo vibhāvibhi.