Comments
Loading Comment Form...
Loading Comment Form...
“Nagare bandhumatiyā,
ahosiṃ parakammiko;
Parakammāyane yutto,
parabhattaṃ apassito.
Rahogato nisīditvā,
evaṃ cintesahaṃ tadā;
Buddho loke samuppanno,
adhikāro ca natthi me.
Kālo me gatiṃ sodhetuṃ,
khaṇo me paṭipādito;
Dukkho nirayasamphasso,
apuññānañhi pāṇinaṃ.
Evāhaṃ cintayitvāna,
kammasāmiṃ upāgamiṃ;
Ekāhaṃ kammaṃ yācitvā,
vipinaṃ pāvisiṃ ahaṃ.
Tiṇakaṭṭhañca valliñca,
āharitvānahaṃ tadā;
Tidaṇḍake ṭhapetvāna,
akaṃ tiṇakuṭiṃ ahaṃ.
Saṃghassatthāya kuṭikaṃ,
niyyādetvāna taṃ ahaṃ;
Tadaheyeva āgantvā,
kammasāmiṃ upāgamiṃ.
Tena kammena sukatena,
tāvatiṃsamagacchahaṃ;
Tattha me sukataṃ byamhaṃ,
kuṭikāya sunimmitaṃ.
Sahassakaṇḍaṃ satabheṇḍu,
dhajālu haritāmayaṃ;
Satasahassaniyyūhā,
byamhe pātubhaviṃsu me.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Mama saṅkappamaññāya,
pāsādo upatiṭṭhati.
Bhayaṃ vā chambhitattaṃ vā,
lomahaṃso na vijjati;
Tāsaṃ mama na jānāmi,
tiṇakuṭikāyidaṃ phalaṃ.
Sīhabyagghā ca dīpī ca,
acchakokataracchakā;
Sabbe maṃ parivajjenti,
tiṇakuṭikāyidaṃ phalaṃ.
Sarīsapā ca bhūtā ca,
ahī kumbhaṇḍarakkhasā;
Tepi maṃ parivajjenti,
tiṇakuṭikāyidaṃ phalaṃ.
Na pāpasupinassāpi,
sarāmi dassanaṃ mama;
Upaṭṭhitā sati mayhaṃ,
tiṇakuṭikāyidaṃ phalaṃ.
Tāyeva tiṇakuṭikāya,
anubhotvāna sampadā;
Gotamassa bhagavato,
dhammaṃ sacchikariṃ ahaṃ.
Ekanavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
tiṇakuṭikāyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tiṇakuṭidāyako thero imā gāthāyo abhāsitthāti.
Tiṇakuṭidāyakattherassāpadānaṃ sattamaṃ.