Comments
Loading Comment Form...
Loading Comment Form...
“Yo hi, bhikkhave, evaṃ vadeyya— ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca…pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti— netaṃ ṭhānaṃ vijjati.
Seyyathāpi, bhikkhave, yo evaṃ vadeyya— ‘ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ akaritvā uparimaṃ gharaṃ āropessāmī’ti— netaṃ ṭhānaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya— ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca…pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti— netaṃ ṭhānaṃ vijjati.
Yo ca kho, bhikkhave, evaṃ vadeyya— ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca…pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti— ṭhānametaṃ vijjati.
Seyyathāpi, bhikkhave, yo evaṃ vadeyya— ‘ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ karitvā uparimaṃ gharaṃ āropessāmī’ti— ṭhānametaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya— ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca…pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti— ṭhānametaṃ vijjati.
Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
Catutthaṃ.