2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Ye keci, bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te yonisomanasikāramūlakā yonisomanasikārasamosaraṇā; yonisomanasikāro tesaṃ dhammānaṃ aggamakkhāyati. Yonisomanasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ— satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati.
Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ…pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti.
Dutiyaṃ.