Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, bhāsitampetaṃ bhagavatā— ‘āsavānaṃ khayā samaṇo hotī’ti. Puna ca bhaṇitaṃ—
‘Catubbhi dhammehi samaṅgibhūtaṃ,
Taṃ ve naraṃ samaṇaṃ āhu loke’ti.
Tatrime cattāro dhammā khanti appāhāratā rativippahānaṃ ākiñcaññaṃ. Sabbāni panetāni aparikkhīṇāsavassa sakilesasseva honti. Yadi, bhante nāgasena, āsavānaṃ khayā samaṇo hoti, tena hi ‘catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇaṃ āhu loke’ti yaṃ vacanaṃ, taṃ micchā. Yadi catubbhi dhammehi samaṅgibhūto samaṇo hoti, tena hi ‘āsavānaṃ khayā samaṇo hotī’ti tampi vacanaṃ micchā, ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.
“Bhāsitampetaṃ, mahārāja, bhagavatā ‘āsavānaṃ khayā samaṇo hotī’ti. Puna ca bhaṇitaṃ— ‘catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇaṃ āhu loke’ti. Tadidaṃ, mahārāja, vacanaṃ tesaṃ tesaṃ puggalānaṃ guṇavasena bhaṇitaṃ— ‘catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇaṃ āhu loke’ti, idaṃ pana niravasesavacanaṃ ‘āsavānaṃ khayā samaṇo hotī’ti.
Api ca, mahārāja, ye keci kilesūpasamāya paṭipannā, te sabbe upādāyupādāya samaṇo khīṇāsavo aggamakkhāyati. Yathā, mahārāja, yāni kānici jalajathalajapupphāni, vassikaṃ tesaṃ aggamakkhāyati, avasesāni yāni kānici vividhāni pupphajātāni, sabbāni tāni pupphāniyeva, upādāyupādāya pana vassikaṃyeva pupphaṃ janassa patthitaṃ pihayitaṃ; evameva kho, mahārāja, ye keci kilesūpasamāya paṭipannā, te sabbe upādāyupādāya samaṇo khīṇāsavo aggamakkhāyati.
Yathā vā pana, mahārāja, sabbadhaññānaṃ sāli aggamakkhāyati, yā kāci avasesā vividhā dhaññajātiyo, tā sabbā upādāyupādāya bhojanāni sarīrayāpanāya, sāliyeva tesaṃ aggamakkhāyati; evameva kho, mahārāja, ye keci kilesūpasamāya paṭipannā, te sabbe upādāyupādāya samaṇo khīṇāsavo aggamakkhāyatī”ti.
“Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī”ti.
Aggaggasamaṇapañho navamo.