Comments
Loading Comment Form...
Loading Comment Form...
Rājā kāliṅgo cakkavatti,
Dhammena pathavimanusāsaṃ;
Agamā bodhisamīpaṃ,
Nāgena mahānubhāvena.
Kāliṅgo bhāradvājo ca,
Rājānaṃ kāliṅgaṃ samaṇakolaññaṃ;
Cakkaṃ vattayato pariggahetvā,
Pañjalī idamavoca.
“Paccoroha mahārāja,
Bhūmibhāgo yathā samaṇuggato;
Idha anadhivarā buddhā,
Abhisambuddhā virocanti.
Padakkhiṇato āvaṭṭā,
Tiṇalatā asmiṃ bhūmibhāgasmiṃ;
Pathaviyā nābhiyaṃ maṇḍo,
Iti no sutaṃ mante mahārāja.
Sāgarapariyantāya,
Mediniyā sabbabhūtadharaṇiyā;
Pathaviyā ayaṃ maṇḍo,
Orohitvā namo karohi.
Ye te bhavanti nāgā ca,
abhijātā ca kuñjarā;
Ettāvatā padesaṃ te,
nāgā neva mupayanti.
Abhijāto nāgo kāmaṃ,
Pesehi kuñjaraṃ dantiṃ;
Ettāvatā padeso,
Sakkā nāgena mupagantuṃ.
Taṃ sutvā rājā kāliṅgo,
Veyyañjanikavaco nisāmetvā;
Sampesesi nāgaṃ ñassāma,
Mayaṃ yathimassidaṃ vacanaṃ”.
Sampesito ca raññā,
Nāgo koñcova abhinaditvāna;
Paṭisakkitvā nisīdi,
Garuṃva bhāraṃ asahamāno.
Kāliṅgabhāradvājo,
Nāgaṃ khīṇāyukaṃ viditvāna;
Rājānaṃ kāliṅgaṃ,
Taramāno ajjhabhāsittha;
“Aññaṃ saṅkama nāgaṃ,
Nāgo khīṇāyuko mahārāja”.
Taṃ sutvā kāliṅgo,
taramāno saṅkamī nāgaṃ;
Saṅkanteva raññe,
nāgo tattheva pati bhumyā;
Veyyañjanikavaco,
yathā tathā ahu nāgo.
Kāliṅgo rājā kāliṅgaṃ,
brāhmaṇaṃ etadavoca;
“Tvameva asi sambuddho,
sabbaññū sabbadassāvī”.
Taṃ anadhivāsento kāliṅgaṃ,
Brāhmaṇo idamavoca;
“Veyyañjanikā hi mayaṃ,
Buddhā sabbaññuno mahārāja.
Sabbaññū sabbavidū ca,
Buddhā na lakkhaṇena jānanti;
Āgamabalasā hi mayaṃ,
Buddhā sabbaṃ pajānanti”.
Mahayitvā sambodhiṃ,
Nānāturiyehi vajjamānehi;
Mālāvilepanaṃ abhiharitvā,
Atha rājā manupāyāsi.
Saṭṭhi vāhasahassāni,
pupphānaṃ sannipātayi;
Pūjesi rājā kāliṅgo,
bodhimaṇḍamanuttaranti.
Kāliṅgabodhijātakaṃ chaṭṭhaṃ.