Comments
Loading Comment Form...
Loading Comment Form...
“Siṅgīmigo āyatacakkhunetto,
Aṭṭhittaco vārisayo alomo;
Tenābhibhūto kapaṇaṃ rudāmi,
Hare sakhā kissa nu maṃ jahāsi”.
So passasanto mahatā phaṇena,
Bhujaṅgamo kakkaṭamajjhapatto;
Sakhā sakhāraṃ paritāyamāno,
Bhujaṅgamaṃ kakkaṭako gahesi.
“Na vāyasaṃ no pana kaṇhasappaṃ,
Ghāsatthiko kakkaṭako adeyya;
Pucchāmi taṃ āyatacakkhunetta,
Atha kissa hetumha ubho gahītā”.
“Ayaṃ puriso mama atthakāmo,
Yo maṃ gahetvāna dakāya neti;
Tasmiṃ mate dukkhamanappakaṃ me,
Ahañca eso ca ubho na homa.
Mamañca disvāna pavaddhakāyaṃ,
Sabbo jano hiṃsitumeva micche;
Sāduñca thūlañca muduñca maṃsaṃ,
Kākāpi maṃ disvāna viheṭhayeyyuṃ”.
“Sacetassa hetumha ubho gahītā,
Uṭṭhātu poso visamāvamāmi;
Mamañca kākañca pamuñca khippaṃ,
Pure visaṃ gāḷhamupeti maccaṃ”.
“Sappaṃ pamokkhāmi na tāva kākaṃ,
Paṭibandhako hohiti tāva kāko;
Purisañca disvāna sukhiṃ arogaṃ,
Kākaṃ pamokkhāmi yatheva sappaṃ”.
“Kāko tadā devadatto ahosi,
Māro pana kaṇhasappo ahosi;
Ānandabhaddo kakkaṭako ahosi,
Ahaṃ tadā brāhmaṇo homi satthā”ti.
Suvaṇṇakakkaṭajātakaṃ catutthaṃ.