Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññataro bhikkhu kosalesu janapade addhānamaggappaṭipanno hoti. Atha kho tassa bhikkhuno etadahosi—
“bhagavatā paññattaṃ— ‘na anissitena vatthabban’ti. Ahañcamhi nissayakaraṇīyo addhānamaggappaṭipanno, kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, addhānamaggappaṭipannena bhikkhunā nissayaṃ alabhamānena anissitena vatthun”ti.
Tena kho pana samayena dve bhikkhū kosalesu janapade addhānamaggappaṭipannā honti. Te aññataraṃ āvāsaṃ upagacchiṃsu. Tattha eko bhikkhu gilāno hoti. Atha kho tassa gilānassa bhikkhuno etadahosi—
“bhagavatā paññattaṃ— ‘na anissitena vatthabban’ti. Ahañcamhi nissayakaraṇīyo gilāno, kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gilānena bhikkhunā nissayaṃ alabhamānena anissitena vatthun”ti.
Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi—
“bhagavatā paññattaṃ— ‘na anissitena vatthabban’ti. Ahañcamhi nissayakaraṇīyo, ayañca bhikkhu gilāno, kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitena vatthun”ti.
Tena kho pana samayena aññataro bhikkhu araññe viharati. Tassa ca tasmiṃ senāsane phāsu hoti. Atha kho tassa bhikkhuno etadahosi—
“bhagavatā paññattaṃ— ‘na anissitena vatthabban’ti. Ahañcamhi nissayakaraṇīyo araññe viharāmi, mayhañca imasmiṃ senāsane phāsu hoti, kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āraññikena bhikkhunā phāsuvihāraṃ sallakkhentena nissayaṃ alabhamānena anissitena vatthuṃ— yadā patirūpo nissayadāyako āgacchissati, tadā tassa nissāya vasissāmī”ti.