Comments
Loading Comment Form...
Loading Comment Form...
“Pabbhārakūṭaṃ nissāya,
sayambhū aparājito;
Ābādhiko ca so buddho,
vasati pabbatantare.
Mama assamasāmantā,
panādo āsi tāvade;
Buddhe nibbāyamānamhi,
āloko udapajjatha.
Yāvatā vanasaṇḍasmiṃ,
acchakokataracchakā;
Vāḷā ca kesarī sabbe,
abhigajjiṃsu tāvade.
Uppātaṃ tamahaṃ disvā,
pabbhāraṃ agamāsahaṃ;
Tatthaddassāsiṃ sambuddhaṃ,
nibbutaṃ aparājitaṃ.
Suphullaṃ sālarājaṃva,
sataraṃsiṃva uggataṃ;
Vītaccikaṃva aṅgāraṃ,
nibbutaṃ aparājitaṃ.
Tiṇaṃ kaṭṭhañca pūretvā,
citakaṃ tatthakāsahaṃ;
Citakaṃ sukataṃ katvā,
sarīraṃ jhāpayiṃ ahaṃ.
Sarīraṃ jhāpayitvāna,
gandhatoyaṃ samokiriṃ;
Antalikkhe ṭhito yakkho,
nāmamaggahi tāvade.
‘Yaṃ pūritaṃ tayā kiccaṃ,
sayambhussa mahesino;
Puṇṇako nāma nāmena,
sadā hohi tuvaṃ mune’.
Tamhā kāyā cavitvāna,
devalokaṃ agacchahaṃ;
Tattha dibbamayo gandho,
antalikkhā pavassati.
Tatrāpi nāmadheyyaṃ me,
puṇṇakoti ahū tadā;
Devabhūto manusso vā,
saṅkappaṃ pūrayāmahaṃ.
Idaṃ pacchimakaṃ mayhaṃ,
carimo vattate bhavo;
Idhāpi puṇṇako nāma,
nāmadheyyaṃ pakāsati.
Tosayitvāna sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ;
Sabbāsave pariññāya,
viharāmi anāsavo.
Ekanavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
tanukiccassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā puṇṇako thero imā gāthāyo abhāsitthāti.
Puṇṇakattherassāpadānaṃ dutiyaṃ.