2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Te kathaṃ nu karissanti,
vuddhā giridarīsayā;
Ahaṃ baddhosmi pāsena,
nilīyassa vasaṃ gato”.
“Kiṃ gijjha paridevasi,
kā nu te paridevanā;
Na me suto vā diṭṭho vā,
bhāsanto mānusiṃ dijo”.
“Bharāmi mātāpitaro,
vuddhe giridarīsaye;
Te kathaṃ nu karissanti,
ahaṃ vasaṃ gato tava”.
“Yannu gijjho yojanasataṃ,
kuṇapāni avekkhati;
Kasmā jālañca pāsañca,
āsajjāpi na bujjhasi”.
“Yadā parābhavo hoti,
poso jīvitasaṅkhaye;
Atha jālañca pāsañca,
āsajjāpi na bujjhati”.
“Bharassu mātāpitaro,
vuddhe giridarīsaye;
Mayā tvaṃ samanuññāto,
sotthiṃ passāhi ñātake”.
“Evaṃ luddaka nandassu,
saha sabbehi ñātibhi;
Bharissaṃ mātāpitaro,
vuddhe giridarīsaye”ti.
Mātuposakagijjhajātakaṃ catutthaṃ.