2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Yvāyaṃ sāḷiyachāpoti,
kaṇhasappaṃ agāhayi;
Tena sappenayaṃ daṭṭho,
hato pāpānusāsako.
Ahantāra mahantāraṃ,
yo naro hantumicchati;
Evaṃ so nihato seti,
yathāyaṃ puriso hato.
Ahantāra maghātentaṃ,
yo naro hantumicchati;
Evaṃ so nihato seti,
yathāyaṃ puriso hato.
Yathā paṃsumuṭṭhiṃ puriso,
paṭivātaṃ paṭikkhipe;
Tameva so rajo hanti,
tathāyaṃ puriso hato.
Yo appaduṭṭhassa narassa dussati,
Suddhassa posassa anaṅgaṇassa;
Tameva bālaṃ pacceti pāpaṃ,
Sukhumo rajo paṭivātaṃva khitto”ti.
Sāḷiyajātakaṃ sattamaṃ.