2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.
Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā.
(937--)
Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.
“Karaṇīyāni puññāni,
paṇḍitena vijānatā;
Sammaggatesu bhikkhūsu,
yattha dinnaṃ mahapphalaṃ.
Atthāya vata me bhikkhu,
araññā gāmamāgato;
Tattha cittaṃ pasādetvā,
tāvatiṃsūpago ahaṃ.
(942--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Dutiyakaraṇīyavimānaṃ sattamaṃ.