Comments
Loading Comment Form...
Loading Comment Form...
Kiṃ te diṭṭhanti katamā pucchā? Kinti te diṭṭhanti katamā pucchā? Kadā te diṭṭhanti katamā pucchā? Kattha te diṭṭhanti katamā pucchā?
Kiṃ te diṭṭhanti vatthupucchā, vipattipucchā, āpattipucchā, ajjhācārapucchā. Vatthupucchāti— aṭṭhapārājikānaṃ vatthupucchā, tevīsasaṃghādisesānaṃ vatthupucchā, dveaniyatānaṃ vatthupucchā, dvecattārīsanissaggiyānaṃ vatthupucchā, aṭṭhāsītisatapācittiyānaṃ vatthupucchā, dvādasapāṭidesanīyānaṃ vatthupucchā, dukkaṭānaṃ vatthupucchā, dubbhāsitānaṃ vatthupucchā. Vipattipucchāti— sīlavipattipucchā, ācāravipattipucchā, diṭṭhivipattipucchā, ājīvavipattipucchā. Āpattipucchāti— pārājikāpattipucchā, saṃghādisesāpattipucchā, thullaccayāpattipucchā, pācittiyāpattipucchā, pāṭidesanīyāpattipucchā, dukkaṭāpattipucchā, dubbhāsitāpattipucchā. Ajjhācārapucchāti— dvayaṃdvayasamāpattipucchā.
Kinti te diṭṭhanti liṅgapucchā, iriyāpathapucchā, ākārapucchā, vippakārapucchā. Liṅgapucchāti— dīghaṃ vā rassaṃ vā kaṇhaṃ vā odātaṃ vā. Iriyāpathapucchāti gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā. Ākārapucchāti gihiliṅge vā titthiyaliṅge vā pabbajitaliṅge vā. Vippakārapucchāti gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā.
Kadā te diṭṭhanti kālapucchā, samayapucchā, divasapucchā, utupucchā. Kālapucchāti pubbaṇhakāle vā majjhanhikakāle vā sāyanhakāle vā. Samayapucchāti pubbaṇhasamaye vā majjhanhikasamaye vā sāyanhasamaye vā. Divasapucchāti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā kāḷe vā juṇhe vā. Utupucchāti hemante vā gimhe vā vasse vā.
Kattha te diṭṭhanti ṭhānapucchā, bhūmipucchā, okāsapucchā, padesapucchā. Ṭhānapucchāti bhūmiyā vā pathaviyā vā dharaṇiyā vā jagatiyā vā. Bhūmipucchāti bhūmiyā vā pathaviyā vā pabbate vā pāsāṇe vā pāsāde vā. Okāsapucchāti puratthime vā okāse pacchime vā okāse uttare vā okāse dakkhiṇe vā okāse. Padesapucchāti puratthime vā padese pacchime vā padese uttare vā padese dakkhiṇe vā padeseti.
Mahāsaṅgāmaṃ niṭṭhitaṃ.
Tassuddānaṃ
Vatthu nidānaṃ ākāro,
pubbāparaṃ katākataṃ;
Kammādhikaraṇañceva,
samatho chandagāmi ca.
Dosā mohā bhayā ceva,
saññā nijjhāpanena ca;
Pekkhā pasāde pakkhomhi,
sutatheratarena ca.
Asampattañca sampattaṃ,
dhammena vinayena ca;
Satthussa sāsanenāpi,
mahāsaṅgāmañāpanāti.