Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññatarasmiṃ āvāse atikhuddakaṃ uposathāgāraṃ sammataṃ hoti, tadahuposathe mahābhikkhusaṃgho sannipatito hoti. Bhikkhū asammatāya bhūmiyā nisinnā pātimokkhaṃ assosuṃ. Atha kho tesaṃ bhikkhūnaṃ etadahosi—
“bhagavatā paññattaṃ— ‘uposathāgāraṃ sammannitvā uposatho kātabbo’ti, mayañcamhā asammatāya bhūmiyā nisinnā pātimokkhaṃ assumhā, kato nu kho amhākaṃ uposatho, akato nu kho”ti. Bhagavato etamatthaṃ ārocesuṃ. “Sammatāya vā, bhikkhave, bhūmiyā nisinnā asammatāya vā yato pātimokkhaṃ suṇāti, katovassa uposatho. Tena hi, bhikkhave, saṃgho yāva mahantaṃ uposathappamukhaṃ ākaṅkhati, tāva mahantaṃ uposathappamukhaṃ sammannatu. Evañca pana, bhikkhave, sammannitabbaṃ. Paṭhamaṃ nimittā kittetabbā. Nimitte kittetvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Yāvatā samantā nimittā kittitā. Yadi saṃghassa pattakallaṃ, saṃgho etehi nimittehi uposathappamukhaṃ sammanneyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Yāvatā samantā nimittā kittitā. Saṃgho etehi nimittehi uposathappamukhaṃ sammannati. Yassāyasmato khamati etehi nimittehi uposathappamukhassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya. Sammataṃ saṃghena etehi nimittehi uposathappamukhaṃ. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe navakā bhikkhū paṭhamataraṃ sannipatitvā—
“na tāva therā āgacchantī”ti— pakkamiṃsu. Uposatho vikāle ahosi. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tadahuposathe therehi bhikkhūhi paṭhamataraṃ sannipatitun”ti.
Tena kho pana samayena rājagahe sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti—
“amhākaṃ āvāse uposatho karīyatu, amhākaṃ āvāse uposatho karīyatū”ti. Bhagavato etamatthaṃ ārocesuṃ. “Idha pana, bhikkhave, sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti— ‘amhākaṃ āvāse uposatho karīyatu, amhākaṃ āvāse uposatho karīyatū’ti. Tehi, bhikkhave, bhikkhūhi sabbeheva ekajjhaṃ sannipatitvā uposatho kātabbo. Yattha vā pana thero bhikkhu viharati, tattha sannipatitvā uposatho kātabbo, na tveva vaggena saṃghena uposatho kātabbo. Yo kareyya, āpatti dukkaṭassā”ti.