Comments
Loading Comment Form...
Loading Comment Form...
“Yamekarattiṃ paṭhamaṃ,
gabbhe vasati māṇavo;
Abbhuṭṭhitova so yāti,
sagacchaṃ na nivattati.
Na yujjhamānā na balenavassitā,
Narā na jīranti na cāpi miyyare;
Sabbaṃ hidaṃ jātijarāyupaddutaṃ,
Taṃ me matī hoti carāmi dhammaṃ.
Caturaṅginiṃ senaṃ subhiṃsarūpaṃ,
Jayanti raṭṭhādhipatī pasayha;
Na maccuno jayitumussahanti,
Taṃ me matī hoti carāmi dhammaṃ.
Hatthīhi assehi rathehi pattibhi,
Parivāritā muccare ekacceyyā;
Na maccuno muccitumussahanti,
Taṃ me matī hoti carāmi dhammaṃ.
Hatthīhi assehi rathehi pattibhi,
Sūrā pabhañjanti padhaṃsayanti;
Na maccuno bhañjitumussahanti,
Taṃ me matī hoti carāmi dhammaṃ.
Mattā gajā bhinnagaḷā pabhinnā,
Nagarāni maddanti janaṃ hananti;
Na maccuno madditumussahanti,
Taṃ me matī hoti carāmi dhammaṃ.
Issāsino katahatthāpi vīrā,
Dūrepātī akkhaṇavedhinopi;
Na maccuno vijjhitumussahanti,
Taṃ me matī hoti carāmi dhammaṃ.
Sarāni khīyanti saselakānanā,
Sabbaṃ hidaṃ khīyati dīghamantaraṃ;
Sabbaṃ hidaṃ bhañjare kālapariyāyaṃ,
Taṃ me matī hoti carāmi dhammaṃ.
Sabbesa mevaṃ hi narāna nārinaṃ,
Calācalaṃ pāṇabhunodha jīvitaṃ;
Paṭova dhuttassa dumova kūlajo,
Taṃ me matī hoti carāmi dhammaṃ.
Dumapphalāneva patanti māṇavā,
Daharā ca vuddhā ca sarīrabhedā;
Nāriyo narā majjhimaporisā ca,
Taṃ me matī hoti carāmi dhammaṃ.
Nāyaṃ vayo tārakarājasannibho,
Yadabbhatītaṃ gatameva dāni taṃ;
Jiṇṇassa hī natthi ratī kuto sukhaṃ,
Taṃ me matī hoti carāmi dhammaṃ.
Yakkhā pisācā athavāpi petā,
Kupitā te assasanti manusse;
Na maccuno assasitussahanti,
Taṃ me matī hoti carāmi dhammaṃ.
Yakkhe pisāce athavāpi pete,
Kupitepi te nijjhapanaṃ karonti;
Na maccuno nijjhapanaṃ karonti,
Taṃ me matī hoti carāmi dhammaṃ.
Aparādhake dūsake heṭhake ca,
Rājāno daṇḍenti viditvāna dosaṃ;
Na maccuno daṇḍayitussahanti,
Taṃ me matī hoti carāmi dhammaṃ.
Aparādhakā dūsakā heṭhakā ca,
Labhanti te rājino nijjhapetuṃ;
Na maccuno nijjhapanaṃ karonti,
Taṃ me matī hoti carāmi dhammaṃ.
Na khattiyoti na ca brāhmaṇoti,
Na aḍḍhakā balavā tejavāpi;
Na maccurājassa apekkhamatthi,
Taṃ me matī hoti carāmi dhammaṃ.
Sīhā ca byagghā ca athopi dīpiyo,
Pasayha khādanti vipphandamānaṃ;
Na maccuno khāditumussahanti,
Taṃ me matī hoti carāmi dhammaṃ.
Māyākārā raṅgamajjhe karontā,
Mohenti cakkhūni janassa tāvade;
Na maccuno mohayitussahanti,
Taṃ me matī hoti carāmi dhammaṃ.
Āsīvisā kupitā uggatejā,
Ḍaṃsanti mārentipi te manusse;
Na maccuno ḍaṃsitumussahanti,
Taṃ me matī hoti carāmi dhammaṃ.
Āsīvisā kupitā yaṃ ḍaṃsanti,
Tikicchakā tesa visaṃ hananti;
Na maccuno daṭṭhavisaṃ hananti,
Taṃ me matī hoti carāmi dhammaṃ.
Dhammantarī vettaraṇī ca bhojo,
Visāni hantvāna bhujaṅgamānaṃ;
Suyyanti te kālakatā tatheva,
Taṃ me matī hoti carāmi dhammaṃ.
Vijjādharā ghoramadhīyamānā,
Adassanaṃ osadhehi vajanti;
Na maccurājassa vajantadassanaṃ,
Taṃ me matī hoti carāmi dhammaṃ.
Dhammo have rakkhati dhammacāriṃ,
Dhammo suciṇṇo sukhamāvahāti;
Esānisaṃso dhamme suciṇṇe,
Na duggatiṃ gacchati dhammacārī.
Na hi dhammo adhammo ca,
Ubho samavipākino;
Adhammo nirayaṃ neti,
_Dhammo pāpeti suggatin”ti. _
Ayogharajātakaṃ cuddasamaṃ.
Vīsatinipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Mātaṅga sambhūta sivi sirimanto,
Rohaṇa haṃsa sattigumbo bhallātiya;
Somanassa campeyya brahma pañca-
Paṇḍita cirassaṃvata ayogharāti.