Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Diṭṭhā mayā, bhikkhave, sattā sakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
Diṭṭhā mayā, bhikkhave, sattā asakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
Diṭṭhā mayā, bhikkhave, sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
Taṃ kho panāhaṃ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi; ( ) api ca, bhikkhave, yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tamevāhaṃ vadāmi.
Diṭṭhā mayā, bhikkhave, sattā sakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
Diṭṭhā mayā, bhikkhave, sattā asakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
Diṭṭhā mayā, bhikkhave, sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Yassa sakkariyamānassa,
asakkārena cūbhayaṃ;
Samādhi na vikampati,
appamādavihārino.
Taṃ jhāyinaṃ sātatikaṃ,
sukhumadiṭṭhivipassakaṃ;
Upādānakkhayārāmaṃ,
āhu sappuriso itī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Dutiyaṃ.