Comments
Loading Comment Form...
Loading Comment Form...
“Aṅgārino dāni dumā bhadante,
Phalesino chadanaṃ vippahāya;
Te accimantova pabhāsayanti,
Samayo mahāvīra bhāgī rasānaṃ.
Dumāni phullāni manoramāni,
Samantato sabbadisā pavanti;
Pattaṃ pahāya phalamāsasānā,
Kālo ito pakkamanāya vīra.
Nevātisītaṃ na panātiuṇhaṃ,
Sukhā utu addhaniyā bhadante;
Passantu taṃ sākiyā koḷiyā ca,
Pacchāmukhaṃ rohiniyaṃ tarantaṃ.
Āsāya kasate khettaṃ,
bījaṃ āsāya vappati;
Āsāya vāṇijā yanti,
samuddaṃ dhanahārakā;
Yāya āsāya tiṭṭhāmi,
sā me āsā samijjhatu.
Punappunaṃ ceva vapanti bījaṃ,
Punappunaṃ vassati devarājā;
Punappunaṃ khettaṃ kasanti kassakā,
Punappunaṃ dhaññamupeti raṭṭhaṃ.
Punappunaṃ yācanakā caranti,
Punappunaṃ dānapatī dadanti;
Punappunaṃ dānapatī daditvā,
Punappunaṃ saggamupenti ṭhānaṃ.
Vīro have sattayugaṃ puneti,
Yasmiṃ kule jāyati bhūripañño;
Maññāmahaṃ sakkati devadevo,
Tayā hi jāto muni saccanāmo.
Suddhodano nāma pitā mahesino,
Buddhassa mātā pana māyanāmā;
Yā bodhisattaṃ parihariya kucchinā,
Kāyassa bhedā tidivamhi modati.
Sā gotamī kālakatā ito cutā,
Dibbehi kāmehi samaṅgibhūtā;
Sā modati kāmaguṇehi pañcahi,
Parivāritā devagaṇehi tehi”.
“Buddhassa puttomhi asayhasāhino,
Aṅgīrasassappaṭimassa tādino;
Pitupitā mayhaṃ tuvaṃsi sakka,
Dhammena me gotama ayyakosī”ti.
… Kāḷudāyī thero… .