Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsenti. Manussā ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhikkhuniyo puratopi pacchatopi olambentī nivāsessanti, seyyathāpi gihiniyo kāmabhoginiyo”ti.
Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsessantī”ti…pe… “saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsentī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsessanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
**“Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā”**ti. (1:230)
Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jāṇumaṇḍalaṃ paṭicchādentiyā. Yā anādariyaṃ paṭicca purato vā pacchato vā olambentī nivāseti, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantiyā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti…pe… (Saṃkhittaṃ.)