Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbalokavidū muni;
Ito satasahassamhi,
kappe uppajji cakkhumā.
Ovādako viññāpako,
tārako sabbapāṇinaṃ;
Desanākusalo buddho,
tāresi janataṃ bahuṃ.
Anukampako kāruṇiko,
hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe,
pañcasīle patiṭṭhapi.
Evaṃ nirākulaṃ āsi,
suññataṃ titthiyehi ca;
Vicittaṃ arahantehi,
vasībhūtehi tādibhi.
Ratanānaṭṭhapaññāsaṃ,
uggato so mahāmuni;
Kañcanagghiyasaṅkāso,
bāttiṃsavaralakkhaṇo.
Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Tadāhaṃ haṃsavatiyā,
brāhmaṇo sādhusammato;
Upecca lokapajjotaṃ,
assosiṃ dhammadesanaṃ.
Tadā mahāparisatiṃ,
mahāparisasāvakaṃ;
Ṭhapentaṃ etadaggamhi,
sutvāna mudito ahaṃ.
Mahatā parivārena,
nimantetvā mahājinaṃ;
Brāhmaṇānaṃ sahassena,
sahadānamadāsahaṃ.
Mahādānaṃ daditvāna,
abhivādiya nāyakaṃ;
Ekamantaṃ ṭhito haṭṭho,
idaṃ vacanamabraviṃ.
‘Tayi saddhāya me vīra,
adhikāraguṇena ca;
Parisā mahatī hotu,
nibbattassa tahiṃ tahiṃ’.
Tadā avoca parisaṃ,
gajagajjitasussaro;
Karavīkaruto satthā,
‘etaṃ passatha brāhmaṇaṃ.
Hemavaṇṇaṃ mahābāhuṃ,
kamalānanalocanaṃ;
Udaggatanujaṃ haṭṭhaṃ,
saddhavantaṃ guṇe mama.
Esa patthayate ṭhānaṃ,
sīhaghosassa bhikkhuno;
Anāgatamhi addhāne,
lacchase taṃ manorathaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Kassapo nāma gottena,
hessati satthu sāvako’.
Ito dvenavute kappe,
ahu satthā anuttaro;
Anūpamo asadiso,
phusso lokagganāyako.
So ca sabbaṃ tamaṃ hantvā,
vijaṭetvā mahājaṭaṃ;
Vassate amataṃ vuṭṭhiṃ,
tappayanto sadevakaṃ.
Tadā hi bārāṇasiyaṃ,
rājā paccā ahumhase;
Bhātaromha tayo sabbe,
saṃvisaṭṭhāva rājino.
Vīraṅgarūpā balino,
saṅgāme aparājitā;
Tadā kupitapaccanto,
amhe āha mahīpati.
‘Etha gantvāna paccantaṃ,
sodhetvā aṭṭavībalaṃ;
Khemaṃ vijiritaṃ katvā,
puna dethāti bhāsatha’.
Tato mayaṃ avocumha,
yadi deyyāsi nāyakaṃ;
Upaṭṭhānāya amhākaṃ,
sādhayissāma vo tato.
Tato mayaṃ laddhavarā,
bhūmipālena pesitā;
Nikkhittasatthaṃ paccantaṃ,
katvā punarupacca taṃ.
Yācitvā satthupaṭṭhānaṃ,
rājānaṃ lokanāyakaṃ;
Munivīraṃ labhitvāna,
yāvajīvaṃ yajimha taṃ.
Mahagghāni ca vatthāni,
paṇītāni rasāni ca;
Senāsanāni rammāni,
bhesajjāni hitāni ca.
Datvā sasaṃghamunino,
dhammenuppāditāni no;
Sīlavanto kāruṇikā,
bhāvanāyuttamānasā.
Saddhā paricaritvāna,
mettacittena nāyakaṃ;
Nibbute tamhi lokagge,
pūjaṃ katvā yathābalaṃ.
Tato cutā santusitaṃ,
gatā tattha mahāsukhaṃ;
Anubhūtā mayaṃ sabbe,
buddhapūjāyidaṃ phalaṃ.
Māyākāro yathā raṅge,
dassesi vikatiṃ bahuṃ;
Tathā bhave bhamantohaṃ,
videhādhipatī ahuṃ.
Guṇāceḷassa vākyena,
micchādiṭṭhigatāsayo;
Narakaṃ maggamārūḷho,
rucāya mama dhītuyā.
Ovādaṃ nādiyitvāna,
brahmunā nāradenahaṃ;
Bahudhā saṃsito santo,
diṭṭhiṃ hitvāna pāpikaṃ.
Pūrayitvā visesena,
dasa kammapathānihaṃ;
Hitvāna dehamagamiṃ,
saggaṃ sabhavanaṃ yathā.
Pacchime bhave sampatte,
brahmabandhu ahosahaṃ;
Bārāṇasiyaṃ phītāyaṃ,
jāto vippamahākule.
Maccubyādhijarā bhīto,
ogāhetvā mahāvanaṃ;
Nibbānaṃ padamesanto,
jaṭilesu paribbajiṃ.
Tadā dve bhātaro mayhaṃ,
pabbajiṃsu mayā saha;
Uruvelāyaṃ māpetvā,
assamaṃ nivasiṃ ahaṃ.
Kassapo nāma gottena,
uruveḷanivāsiko;
Tato me āsi paññatti,
uruveḷakassapo iti.
Nadīsakāse bhātā me,
nadīkassapasavhayo;
Āsī sakāsanāmena,
gayāyaṃ gayākassapo.
Dve satāni kaniṭṭhassa,
tīṇi majjhassa bhātuno;
Mama pañca satānūnā,
sissā sabbe mamānugā.
Tadā upecca maṃ buddho,
katvāna vividhāni me;
Pāṭihīrāni lokaggo,
vinesi narasārathi.
Sahassaparivārena,
ahosiṃ ehibhikkhuko;
Teheva saha sabbehi,
arahattamapāpuṇiṃ.
Te cevaññe ca bahavo,
sissā maṃ parivārayuṃ;
Sāsituñca samatthohaṃ,
tato maṃ isisattamo.
Mahāparisabhāvasmiṃ,
etadagge ṭhapesi maṃ;
Aho buddhe kataṃ kāraṃ,
saphalaṃ me ajāyatha.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā uruveḷakassapo thero imā gāthāyo abhāsitthāti.
Uruveḷakassapattherassāpadānaṃ aṭṭhamaṃ.